तंदूरी भुट्टा नुस्खा

सामग्री :
- मक्कागुटिका
- तण्डूरी मसाला
- चाट मसाला
- लाल chili powder
- हल्दीचूर्ण
- चूर्णरस
- स्वादनुसारं लवणं
तण्डूरी भुट्टा इति सम्यक् स्वादिष्टं व्यञ्जनं यस्य उपयोगेन निर्मितं भवति कोबस्य उपरि नवीनं कुक्कुटम्। इदं लोकप्रियं भारतीयं वीथिभोजनं यत् धूमकेतुस्वादैः परिपूर्णं भवति यत्र तीक्ष्णमसालेन मसालानां मुष्टिः भवति । प्रथमं कुक्कुटं यावत् किञ्चित् ज्वलनं न भवति तावत् भक्षयन्तु । ततः, चूर्णरसं, लवणं, तंदूरी मसाला, रक्तमरिचचूर्णं, हल्दीचूर्णं च प्रयोजयन्तु । अन्ते उपरि चाट मसाला सिञ्चन्तु। तव स्वादिष्टं तण्डूरीभूतं सेवितुं सज्जम् अस्ति।