Veg Cutlets Fritters नुस्खा

सामग्रीः : ३ मध्यम आकारस्य आलू, सूक्ष्मतया कटा प्याज, बारीक कटा शिलामला, बारीक कटा गाजर, १/४ कप मैदा / सर्वोपयोगी आटा, १/४ कप मकई आटा, स्वादस्य अनुसारं नमक, ब्रेड क्रम्ब्स, १/४ चम्मच चट मसाला, १/२ चम्मच जीरा चूर्ण, १ चम्मच लाल मिर्च चूर्ण, १ चम्मच गरम मसाला, कटा हरित मिर्च, १ चम्मच ओई, पोहे, बारीक कटा धनियापत्र, तलने तैल। विधिः- आलू उबाल्य छिलका कृत्वा। आलू सम्पूर्णतया न पचन्तु। एते प्रायः १०% कच्चाः स्युः । आलू सम्यक् मर्दयित्वा किञ्चित्कालं यावत् फ्रीजमध्ये स्थानान्तरयन्तु। एकस्मिन् कड़ाहीयां तैलं तापयन्तु। प्याजं योजयित्वा यावत् किञ्चित् मृदु न भवति तावत् भर्जयन्तु। कैप्सिकम, गाजरं च योजयित्वा तदर्थं प्रायः ४ निमेषान् यावत्। कच्चानि शाकानि अपि उपयोक्तुं शक्नुवन्ति। गैसं, पिष्टालू च निष्क्रियं कुर्वन्तु। रक्तमरिचचूर्णं जीरचूर्णं चट मसाला गरम मसाला हरितमरिचं लवणं च योजयन्तु। सर्वं सम्यक् एकत्र मिश्रयन्तु। पोहे सम्यक् प्रक्षाल्यताम्। तान् न सिञ्चन्तु। पोहे हस्तेन मर्दयित्वा एतानि मिश्रणे योजयन्तु। पोहे सुन्दरं बन्धनं ददातु। बन्धनार्थं भवन्तः रोटिकानां खण्डान् अपि योजयितुं शक्नुवन्ति । धनियापत्राणि योजयित्वा सम्यक् मिश्रयित्वा किञ्चित् मिश्रणं गृह्यताम् यत् इच्छितस्य कटलेट् इत्यस्य परिमाणं भवति। वडाकारं कृत्वा समतलं कृत्वा वडां कटलेट् आकारं कृत्वा। कटलेट्स् सेट् भवितुं प्रायः १५-२० निमेषान् यावत् फ्रीजरे स्थानान्तरयन्तु। मैदां कुक्कुटपिष्टं च कटोरे गृहीत्वा। भवन्तः कुक्कुटपिष्टस्य स्थाने केवलं मैडा इत्यस्य उपयोगं कर्तुं शक्नुवन्ति। लवणं योजयित्वा सम्यक् मिश्रयन्तु। किञ्चित् जलं योजयित्वा किञ्चित् स्थूलं पिष्टकं कुर्वन्तु। पिष्टकं कृशं न भवेत् येन कटलेट् सुन्दरं लेपनं प्राप्स्यति। पिष्टके पिण्डिकाः सर्वथा न निर्मातव्याः। कटलेट् गृहीत्वा पिष्टके निमज्ज्य सर्वतः रोटिकाखण्डैः सम्यक् लेपयन्तु। एषा एकलेपनविधिः । यदि भवन्तः कुरकुराणि कटलेट् इच्छन्ति तर्हि पुनः कटलेट् पिष्टके निमज्जयन्तु, तान् रोटिकाभिः सम्यक् लेपयन्तु। द्विलेपनयुक्ताः कटलेट् पूर्वमेव सन्ति। एतादृशानि सज्जानि कटलेट्-पटानि फ्रीजरे स्थानान्तरयितुं शक्नुवन्ति । एते प्रायः ३ मासान् यावत् फ्रीजरे उत्तमाः तिष्ठन्ति । अथवा एतादृशानि सज्जानि कटलेट्-पटानि फ्रीज-मध्ये संग्रहीतुं शक्नुवन्ति । यदा यदा इच्छसि तदा कटलेट् फ्रीजतः बहिः निष्कास्य भर्जयन्तु। एकस्मिन् कड़ाहीयां तैलं तापयन्तु। कटलेट् गभीरं भर्जनं न अनिवार्यम्। भवन्तः तान् अपि अतल्लीनरूपेण भर्जयितुं शक्नुवन्ति। उष्णतैले कटलेट् पातयित्वा मध्यमतापे भर्जयन्तु यावत् एतेषां सर्वतः सुन्दरः सुवर्णवर्णः न भवति। मध्यमतापे प्रायः ३ निमेषान् यावत् भर्जयित्वा कटलेट् उल्टा कृत्वा अन्यतः अपि भर्जयन्तु । उभयतः मध्यमतापे प्रायः ७-८ निमेषान् यावत् भर्जयित्वा यदा कटलेट् सर्वतः सुन्दरं सुवर्णवर्णं प्राप्नोति तदा तान् पक्वान्ने बहिः निष्कासयन्तु। कटलेट् पूर्वमेव अस्ति। युक्तयः : पिष्टालूनां संग्रहणं कृत्वा तस्मिन् स्टार्चः न्यूनीकरोति । आलू किञ्चित् कच्चं कृत्वा कटलेट् इत्यस्य दृढं आकारं स्थापयितुं साहाय्यं करोति तथा च कटलेट् मृदु न भवन्ति । यदि भवन्तः उष्णकड़ाहीयां पिष्टं आलू योजयन्ति तर्हि आर्द्रतां मुञ्चति। अतः गैसं निष्क्रियं कृत्वा आलू योजयन्तु। द्विगुणलेपनविधेः कारणात् कटलेट् यथार्थतया कुरकुरा लेपनं प्राप्नुवन्ति ।