तत्क्षण रागी डोसा

सामग्री :
- १ कप रागीपिष्ट
- १/४ कप तण्डुलपिष्ट
- १/४ चषकम् सूजी
- १ सूक्ष्मकटा हरितमरिच
- १/४ इञ्च सूक्ष्मकटा अदरक
- १ लघुप्याजः सूक्ष्मतया कटितः
- १ चम्मच धनियापत्रम्
- १ चम्मच करीपत्राणि
- स्वादनुसारं लवणं
- २ १/२ चषकजलं
विधिः :
- रागीपिष्टं, तण्डुलपिष्टं, सूजी च एकस्मिन् कटोरे मिश्रयन्तु।
- जलं, असफोएटिडा, हरितमरिचं, अदरकं, प्याजं, धनियापत्राणि, करीपत्राणि, लवणं च।
- यावत् पिष्टकं स्निग्धं न भवति तावत् सम्यक् मिश्रयन्तु।
- दोसा तवा तापयित्वा पिष्टकपूर्णं स्रुकं पातयित्वा वृत्तगत्या प्रसारयन्तु।
- किञ्चित् तैलं सिञ्चयित्वा यावत् कुरकुरा भवति तावत् पचन्तु।
- एकदा पक्त्वा चटनी सह उष्णं सेवन्तु।