तत्काल शाकाहारी तले चावल

सामग्री
- १ कप दीर्घधान्यतण्डुल
- २ कप जल
- सोयाचटनी
- अदरक< /li>
- कीटितलशुन
- कटाशाकानि (गाजरं, मटरं, घण्टामरिचं, कुक्कुटं च सम्यक् कार्यं कुर्वन्ति)
- १/२ चषकं कटितम् हरितप्याजं
- १ चम्मच तैल
- १ अण्डं (वैकल्पिकम्)
निर्देशः
- पुटनिर्देशानुसारं जले तण्डुलं पचन्तु ।
- पृथक् कड़ाहीयां अण्डं (यदि उपयुज्यते) स्क्रैम्बल कुर्वन्तु।
- मध्यमतापे विशाले कड़ाहीयां वा वॉकमध्ये वा तैलं तापयन्तु। कीटितं लशुनं कड़ाहीयां योजयित्वा प्रायः ३० सेकेण्ड् यावत् पचन्तु, ततः कटितशाकानि अदरकं च योजयन्तु।
- तपं उच्चं कृत्वा, २-३ निमेषान् यावत् शाकानि कुरकुरा-कोमलानि न भवन्ति तावत् यावत् क्षोभयन्तु। पक्वं तण्डुलं अण्डं च यदि उपयुज्यते तर्हि कड़ाहीयां योजयित्वा क्षोभयन्तु। ततः सोयाचटनी, हरितप्याजं च योजयन्तु। उष्णं सेवन्तु।