त्वरित स्वस्थ रात्रिभोज नुस्खा

स्वस्थरात्रिभोजनस्य व्यञ्जनानि गृहेषु मुख्यानि भवन्ति, येषां समयः अल्पः अस्ति तथापि मेजस्य उपरि भोजनं स्थापयितुं आवश्यकं भवति ते द्रुतं स्वस्थं च विकल्पं अन्वेष्टुं प्रयतन्ते असंख्य रात्रिभोजविचारानाम् मध्ये, एषः veg dinner recipe Indian एकः standout अस्ति! केवलं १५ निमेषेषु सज्जः अयं तत्क्षणिकरात्रिभोजनस्य नुस्खा शीघ्रं रात्रिभोजनस्य नुस्खा इच्छुकानां कृते परिपूर्णः अस्ति । नुस्खाविवरणेषु गोतां कुर्मः।
सामग्री
- कटा गोभी १ कप
- कटा गाजर १ /२ कप
- कटाहः प्याजः १ मध्यमप्रमाणः
- रुचिनुसारं लवणं १ चम्मच
- तिलम् १ चम्मच
- जीरा १ चम्मच
- पोपबीजम् १ चम्मच< /li>
- दही (दही) १/२ कप
- ग्रामपिष्ट (बेसन) १ कप
निर्देश -
- कड़ाहीयां किञ्चित् तैलं तापयन्तु ।
- तैलं उष्णं जातं चेत् जीरकं, पोपबीजं, कृष्णबीजं, तिलं च योजयित्वा कतिपयसेकेण्ड् यावत् क्रकचं कर्तुं ददातु । < li>कटा प्याजं योजयित्वा अर्धपारदर्शकं यावत् पचन्तु।
- अधुना कटितं गाजरं गोभी च कड़ाहीयां योजयन्तु। लवणेन मसाला कृत्वा कतिपयानि निमेषाणि यावत् शाकं आंशिकरूपेण पचति तावत् पचन्तु ।
- तथा यावत् एकस्मिन् कटोरे चणपिष्टं दधिं च मिश्रयन्तु । एकदा कृत्वा एतत् मिश्रणं कड़ाहीयां योजयित्वा सर्वं सम्यक् संयोजयन्तु ।
- आच्छादयित्वा कतिपयानि निमेषाणि यावत् शाकं पूर्णं न पचति तावत् पचन्तु । दाहनिवारयितुं यदा कदा क्षोभयन्तु।
- कटा धनिया, हरितमरिचैः च अलङ्कृत्य स्थापयन्तु।
- भवतः स्वस्थं तत्क्षणिकं रात्रिभोजनं स्वादनार्थं सज्जं भवति।