किचन फ्लेवर फिएस्टा

तत्काल समोसा नाश्ता नुस्खा

तत्काल समोसा नाश्ता नुस्खा

सामग्री

  • २ कप सर्वोपयोगिपिष्ट
  • ३ चम्मच तैल
  • १/२ चम्मच कैरोमबीज
  • स्वादु लवणं
  • १/२ चषकं मटर
  • ३-४ क्वाथं पिष्टं च आलू
  • १ चम्मच अदरक-लशुनपिष्टं
  • १ -२ सूक्ष्मकटा हरितमरिच
  • १/२ चम्मच जीरा
  • १ चम्मच शुष्क आमचूर्ण
  • १/२ चम्मच गरम मसाला
  • १/२ चम्मच धनियाचूर्णं
  • १/४ चम्मचं रक्तमरिचचूर्णं
  • कटा धनियापत्राणि
  • भर्जनार्थं तैलं
< h2>निर्देशः

पिष्टकं कर्तुं सर्वोपयोगिकं पिष्टं लवणं कारोमबीजं तैलं च संयोजयेत् । जलस्य उपयोगेन कठोरपिष्टे पिष्ट्वा ततः आच्छादयित्वा पार्श्वे स्थापयन्तु।

पूरणार्थं कड़ाहीयां तैलं तापयित्वा जीरकं योजयन्तु। एकदा बीजानि स्फुटितुं आरभन्ते तदा हरितमरिचानि, अदरक-लशुनस्य पेस्ट् च योजयन्तु । एकं निमेषं यावत् तप्तं कुर्वन्तु, ततः मटरं, पिष्टं आलू, सर्वाणि मसालानि च योजयन्तु । कतिपयनिमेषान् यावत् पचन्तु, ततः धनियापत्राणि योजयित्वा सम्यक् मिश्रयन्तु।

पिष्टिकां लघुभागेषु विभज्य प्रत्येकं वृत्तरूपेण रोल कुर्वन्तु। अर्धभागे कृत्वा शङ्कुं कृत्वा पूरयित्वा जलस्य उपयोगेन किनारेषु सीलं कुर्वन्तु।

तत्कृतं समोसा उष्णतैले गभीरं भर्जयन्तु यावत् ते सुवर्णभूरेण न भवन्ति।

SEO Keywords:

< p>समोसा प्रातःभोजनस्य नुस्खा, भारतीयनाश्ता, स्वस्थः प्रातःभोजनः, स्वादिष्टः समोसा, सुलभः नुस्खा, शाकाहारी प्रातःभोजनः, जलपानस्य नुस्खा

SEO Description:

स्वादिष्टं स्वस्थं च भारतीयं तत्क्षणं कथं करणीयम् इति ज्ञातव्यम् समोसा प्रातःभोजनम्। इदं सुलभं शाकाहारी नुस्खं द्रुतप्रातःभोजनं वा जलपानं वा रूपेण परिपूर्णम् अस्ति। सरलसामग्रीभिः सह एतत् गृहनिर्मितं समोसा-व्यञ्जनं प्रयतस्व!