किचन फ्लेवर फिएस्टा

तत्काल मुर्मुरा नष्ट नुस्खा

तत्काल मुर्मुरा नष्ट नुस्खा

मुर्मुरा नष्टा, यत् तत्क्षणिकनाश्ता क्रिस्पी इति अपि ज्ञायते, भारतीयः प्रातःभोजनस्य लोकप्रियः नुस्खा अस्ति यस्य निर्माणं शीघ्रं सुलभं च भवति । इदं रसस्य स्वास्थ्यस्य च सम्यक् संयोजनं यत् भवतः परिवारः प्रेम्णा पश्यति। सायंकाले चायस्य कृते अपि एषः कुरकुरा आनन्दः आदर्शः जलपानः अस्ति । इदं लघु, पोषकद्रव्यैः परिपूर्णं, प्रत्येकस्य आयुवर्गस्य कृते च सम्यक् उपचारः अस्ति ।

सामग्री:

  • मुर्मुरा (पुफड् तण्डुलः): ४ कप
  • कटितः प्याजः : १ कप
  • कटा टमाटरः १ कप
  • उक्ता आलूघटः : १ कप
  • कटा नवीनं धनियापत्रम् : १/२ कप
  • निम्बूरसः १ चम्मच
  • हरितमरिचः २
  • सर्षपबीजः १/२ चम्मच
  • तैलः २-३ चम्मच
  • करीपत्राणि : कतिपयानि
  • स्वादनुसारं लवणं
  • लालमरिचचूर्णम् : १/२ चम्मच
  • भृष्टं मूंगफली(वैकल्पिकम्): २ चम्मच
  • li>

निर्देशः :

  1. कड़ाहीयां तैलं तापयन्तु ।
  2. सर्षपबीजं योजयित्वा स्फुटन्तु ।
  3. तथा कटितानि हरितमरिचानि, करीपत्राणि च ।
  4. कटा प्याजं योजयित्वा, सुवर्णभूरेण यावत् तप्तं कुर्वन्तु ।
  5. उष्णं आलूघटं, टमाटरं च योजयित्वा २-३ निमेषान् यावत् पचन्तु li>
  6. अधुना, रक्तमरिचचूर्णं, भृष्टं मूंगफली (वैकल्पिकं), लवणं च योजयन्तु।
  7. सुष्ठु मिश्रयित्वा २-३ निमेषान् यावत् पचन्तु।
  8. ज्वाला निष्क्रियं कुर्वन्तु, मुर्मुरा योजयित्वा, सम्यक् मिश्रयन्तु।
  9. कटा नवीनं धनियापत्रं निम्बूरसं च योजयन्तु; mix well.
  10. क्षणिक मुर्मुरा नष्टः सेवितुं सज्जः अस्ति।
  11. भवन्तः किञ्चित् सेवं अपि सिञ्चित्वा यदि इच्छन्ति तर्हि नवीनधनियापत्रैः अलङ्कर्तुं शक्नुवन्ति।