किचन फ्लेवर फिएस्टा

एकं घटं तण्डुलं ताम्बूलं च नुस्खा

एकं घटं तण्डुलं ताम्बूलं च नुस्खा

शाकप्यूरी कृते:

- ५-६ लशुन लौंग
- १ इञ्च अदरक
- १ लाल घण्टी
- ३ पक्व टमाटर

अन्यसामग्री:

- १ कप श्वेत बासमती चावल (धो हुआ)
- २ कप पक्व काली बीन्स
- ३ चम्मच जैतून तैल
- २ कप कटा प्याज
- १ चम्मच शुष्क थाइम< br />- २ चम्मच पपरीका
- २ चम्मच पिसल धनिया
- १ चम्मच पिसल जीरा
- १ चम्मच सर्व मसाला
- १/४ चम्मच केयेन मरिच
- १/४ चषकं जलं
- १ चषकं नारिकेलक्षीर

म्

लङ्कार:

- २५g सिलेन्ट्रो (धनियापत्रम्)
- १/२ चम्मचं नवनीतं कृष्णमरिच

विधि:

तण्डुलानि प्रक्षाल्य कृष्णताम्बूलानि निष्कासयन्तु। शाकस्य प्यूरीं निर्माय जलस्य निष्कासनार्थं पार्श्वे स्थापयन्तु। उष्णघटे जैतुनतैलं प्याजं लवणं च योजयन्तु । ततः तापं न्यूनीकृत्य मसालानि योजयन्तु। शाकस्य प्यूरी, कृष्णताम्बूलं, लवणं च योजयन्तु। तापं वर्धयित्वा उबालम् आनयन्तु। आतपं न्यूनीकृत्य आच्छादयित्वा ८ तः १० निमेषान् यावत् पचन्तु। उदघाट्य बासमतीतण्डुलं नारिकेलं च योजयित्वा उबालं आनयन्तु। ततः तापं न्यूनीकृत्य १० तः १५ निमेषान् यावत् पचन्तु । एकदा पक्वं कृत्वा आतपं निष्क्रियं कृत्वा सिलेन्ट्रो, कृष्णमरिचं च योजयन्तु। आच्छादयित्वा ४ तः ५ निमेषपर्यन्तं विश्रामं कुर्वन्तु । प्रियपार्श्वैः सह सेवन्तु। एषः नुस्खा भोजननियोजनाय परिपूर्णः अस्ति, ३ तः ४ दिवसपर्यन्तं शीतलकस्य अन्तः संग्रहीतुं शक्यते ।