तण्डुल डोसा

सामग्री:
- तण्डुल
- मसूर
- जल
- लवण
- तैल
इदं तण्डुलदोसा नुस्खा क... दक्षिण भारतीय स्वादिष्टता, तमिलनाडु डोसा इति अपि ज्ञायते । एतानि सुलभपदानि अनुसृत्य सम्यक् कुरकुरे स्वादिष्टं च व्यञ्जनं कुर्वन्तु। प्रथमं तण्डुलं मसूरं च कतिपयानि घण्टानि यावत् सिक्तं कुर्वन्तु, ततः जलेन लवणस्य च सह मिश्रयन्तु । एकं दिवसं यावत् पिष्टकं किण्वनं भवतु। क्रेपसदृशं डोसां तैलेन सह नॉनस्टिक् कड़ाहीयां पचन्तु। स्वस्य पसन्दस्य चटनी, साम्बर च सह परोक्ष्यताम्। अद्यैव प्रामाणिकदक्षिणभारतीयव्यञ्जनस्य आनन्दं लभत!