किचन फ्लेवर फिएस्टा

टमाटर तुलसी स्टिक

टमाटर तुलसी स्टिक
| १ चम्मचः शुष्कतुलसीपत्राणि

1⁄2 चम्मचम् एरण्डशर्करा

1⁄2 चम्मचम् + एकं चिमटं लवणं

१ चम्मचम् घृतम्

२ चम्मचम् जैतुनतैलम् + स्नेहनार्थं

1⁄4 चम्मच लशुनचूर्णं

सेवनार्थं मेयोनेज्-चिव-डुबकी

विधिः :

1. एकस्मिन् कटोरे 11⁄4 कपं पिष्टं स्थापयन्तु। एरण्डशर्करा, 1⁄2 चम्मच लवणं च योजयित्वा मिश्रयन्तु। घृतं योजयित्वा सम्यक् मिश्रयन्तु। पर्याप्तं जलं योजयित्वा मृदुपिष्टं कृत्वा पिष्टं कुर्वन्तु। 1⁄2 चम्मच जैतुनतैलं योजयित्वा पुनः पिष्टं कुर्वन्तु। आर्द्र-मसलिन्-वस्त्रेण आच्छादयित्वा १०-१५ निमेषान् यावत् स्थापयन्तु ।

२. ओवनं १८०° से.पर्यन्तं तापयन्तु ।

३. पिष्टं समभागेषु विभज्य ।

४. कार्यशिखरं केनचित् पिष्टेन धूलिपातं कृत्वा प्रत्येकं भागं कृशचक्रेषु आवर्त्य ।

५. एकं बेकिंग ट्रे किञ्चित् तैलेन स्नेह्य चक्राणि स्थापयन्तु।

6. टमाटरचूर्णं, शुष्कतुलसीपत्राणि, लशुनचूर्णं, एकं चिमटं लवणं, अवशिष्टं जैतुनतैलं च एकस्मिन् कटोरे मिश्रयन्तु ।

७. प्रत्येकस्मिन् चक्रे टमाटरचूर्णमिश्रणं ब्रशं कृत्वा, हंसस्य उपयोगेन डोर्कं कृत्वा २-३ इञ्च् दीर्घपट्टिकासु छित्त्वा ।

८. पूर्वतप्ते ओवनमध्ये ट्रे स्थापयित्वा ५-७ निमेषान् यावत् सेकयन्तु। अण्डात् निष्कास्य शीतलं कुर्वन्तु।

9. मेयोनेज़-चिव डिप् इत्यनेन सह सेवन्तु।