जीरा राइस सह मोगर दल

सामग्री
- मूंग दाल - १ कप (धोषित एवं निष्कासित)
- तैल- १ चम्मच
- लशुनस्य लौंग - ३-४ (दीर्घरूपेण कटितम्)
- हरित मरिच - १-२
- असफोएटिदा (हिंग) - 1⁄4 चम्मच
- लवण- स्वाद
- हल्दी चूर्ण - 1⁄2 चम्मच
- रक्तमरिचचूर्णम् - १ चम्मच
- धनिया चूर्ण - २ चम्मच
- जलम् - २ कप
- निम्बूरसः - अर्धनिम्बू
- ताजा धनियापत्र (कटा)- १ चम्मच
विधि
- मूंगदालस्य कटोरे हल्दीचूर्णं, लालमिर्चचूर्णं & धनियाचूर्णं च सह लवणं योजयित्वा सर्वाणि एकत्र मिश्रयन्तु। पार्श्वे स्थापयतु।
- प्रेशर कुकरमध्ये तैलं तापयन्तु, एकवारं गरमं कृत्वा स्लाइस्ड् लशुनं योजयन्तु & सुवर्णभूरेण यावत् पचन्तु।
- हरितमरिचं योजयित्वा & हलचलं ददातु।
- हिंगं योजयन्तु & सुगन्धितं भवतु।
- अधुना, कुकरमध्ये मूङ्गदालं योजयित्वा द्वे मिनिट् यावत् पचन्तु।
- एकदा पार्श्वयोः तैलं मुक्तं दृष्ट्वा जलं योजयित्वा हलचलं ददातु।
- पाककं तस्य ढक्कनेन पिधाय एकं सीटीं ददातु।
- दबावः सम्पूर्णतया मुक्तः भवतु ततः ढक्कनं उद्घाटयतु।
- काष्ठमथनकस्य (मथनी) साहाय्येन दालस्य किञ्चित् मथनं कृत्वा सम्यक् स्थिरतां प्राप्तुं शक्यते।
- निम्बूरसं निपीड्य हलचलं ददातु।
- नवनीतं धनिया योजयित्वा हलचलं कुर्वन्तु। तत् सेवनकटोरे स्थानान्तरयन्तु।
- अधुना भोजनं पूर्णं कर्तुं अस्माकं स्वादिष्टं मोगरदालं जीरा राइस इत्यनेन सह युग्मीकरणं कुर्मः।
जीरा राइस
कृते सामग्री
- बासमती तण्डुल (उबला) - १.५ कप
- घृतम् - १ चम्मच
- जीरे - २ चम्मच
- कृष्णमरिच- 3-4
- तारा सौंफः - २
- दालचीनी - 1
- लवण- स्वाद
विधि:
- कढ़ाईयां घृतं मध्यमतापेन तापयन्तु & जीरकं योजयित्वा स्फुटन्तु।
- अधुना, तारा सौंफः & दालचीनी इत्यनेन सह मरिचस्य कण्ठं योजयित्वा, सुगन्धितं यावत् तप्तं कुर्वन्तु।
- क्वाथं तण्डुलं योजयित्वा सर्वं एकत्र क्षिपति।
- लवणस्य मसाला कृत्वा टॉस् ददातु। द्वे निमेषे न्यूनज्वालायां पचन्तु येन मसालानां सर्वे स्वादाः तण्डुलेषु प्रविष्टाः भविष्यन्ति।
- तण्डुलान् सेवक थालीयां स्थानान्तरयन्तु।
मोगरदालं ताजाभिः धनियापत्रैः अलङ्कृत्य जीरा राइस इत्यनेन सह उष्णं परोक्ष्यताम्।
- मूंग दाल - १ कप (धोषित एवं निष्कासित)
- तैल- १ चम्मच
- लशुनस्य लौंग - ३-४ (दीर्घरूपेण कटितम्)
- हरित मरिच - १-२
- असफोएटिदा (हिंग) - 1⁄4 चम्मच
- लवण- स्वाद
- हल्दी चूर्ण - 1⁄2 चम्मच
- रक्तमरिचचूर्णम् - १ चम्मच
- धनिया चूर्ण - २ चम्मच
- जलम् - २ कप
- निम्बूरसः - अर्धनिम्बू
- ताजा धनियापत्र (कटा)- १ चम्मच
विधि
- मूंगदालस्य कटोरे हल्दीचूर्णं, लालमिर्चचूर्णं & धनियाचूर्णं च सह लवणं योजयित्वा सर्वाणि एकत्र मिश्रयन्तु। पार्श्वे स्थापयतु।
- प्रेशर कुकरमध्ये तैलं तापयन्तु, एकवारं गरमं कृत्वा स्लाइस्ड् लशुनं योजयन्तु & सुवर्णभूरेण यावत् पचन्तु।
- हरितमरिचं योजयित्वा & हलचलं ददातु।
- हिंगं योजयन्तु & सुगन्धितं भवतु।
- अधुना, कुकरमध्ये मूङ्गदालं योजयित्वा द्वे मिनिट् यावत् पचन्तु।
- एकदा पार्श्वयोः तैलं मुक्तं दृष्ट्वा जलं योजयित्वा हलचलं ददातु।
- पाककं तस्य ढक्कनेन पिधाय एकं सीटीं ददातु।
- दबावः सम्पूर्णतया मुक्तः भवतु ततः ढक्कनं उद्घाटयतु।
- काष्ठमथनकस्य (मथनी) साहाय्येन दालस्य किञ्चित् मथनं कृत्वा सम्यक् स्थिरतां प्राप्तुं शक्यते।
- निम्बूरसं निपीड्य हलचलं ददातु।
- नवनीतं धनिया योजयित्वा हलचलं कुर्वन्तु। तत् सेवनकटोरे स्थानान्तरयन्तु।
- अधुना भोजनं पूर्णं कर्तुं अस्माकं स्वादिष्टं मोगरदालं जीरा राइस इत्यनेन सह युग्मीकरणं कुर्मः।
जीरा राइस
कृते सामग्री
- बासमती तण्डुल (उबला) - १.५ कप
- घृतम् - १ चम्मच
- जीरे - २ चम्मच
- कृष्णमरिच- 3-4
- तारा सौंफः - २
- दालचीनी - 1
- लवण- स्वाद
विधि:
- कढ़ाईयां घृतं मध्यमतापेन तापयन्तु & जीरकं योजयित्वा स्फुटन्तु।
- अधुना, तारा सौंफः & दालचीनी इत्यनेन सह मरिचस्य कण्ठं योजयित्वा, सुगन्धितं यावत् तप्तं कुर्वन्तु।
- क्वाथं तण्डुलं योजयित्वा सर्वं एकत्र क्षिपति।
- लवणस्य मसाला कृत्वा टॉस् ददातु। द्वे निमेषे न्यूनज्वालायां पचन्तु येन मसालानां सर्वे स्वादाः तण्डुलेषु प्रविष्टाः भविष्यन्ति।
- तण्डुलान् सेवक थालीयां स्थानान्तरयन्तु।
मोगरदालं ताजाभिः धनियापत्रैः अलङ्कृत्य जीरा राइस इत्यनेन सह उष्णं परोक्ष्यताम्।