पेसरा कट्टू

सामग्री :
- विभक्त हरित ग्राम
- घृत
- जल
- लवण
सोपानम् :
चरणम् १ : हरितचनम् ४-५ घण्टापर्यन्तं प्रक्षाल्य सिक्तं कुर्वन्तु । जलं सम्यक् निष्कासयन्तु।
द्वितीयं चरणम् : सिक्तं हरितचणं मिश्रके योजयित्वा क्रमेण जलं योजयित्वा स्निग्धं पेस्टं कृत्वा पिष्टव्यम्।
तथीयपदं : लवणं योजयित्वा निरन्तरं कुर्वन्तु blend the paste.
चतुर्थः चरणः: पेस्टं कटोरे स्थानान्तरयित्वा स्थिरतां पश्यन्तु । स्निग्धं मध्यमस्थूलतायाः च पातनीयं च भवेत् ।
पञ्चमचरणम् : एकं कड़ाही तापयित्वा पिष्टं हरितचनापिष्टं पातयन्तु । पिण्डिकाः न भवतु इति निरन्तरं हलचलं कुर्वन्तु ।
षष्ठः चरणः : एकदा पेस्टः घनीभूतः जातः तदा घृतं योजयित्वा प्रायः १०-१५ निमेषान् यावत् क्षोभयन् एव तिष्ठतु पेस्टः सम्यक् पक्त्वा पिष्टवत् स्थिरतां प्राप्नोति इति सुनिश्चितं कुर्वन्तु ।
सप्तमः चरणः : शीतलं कृत्वा पेसरा कट्टू इष्टेन अलङ्कारेन सह सेवन्तु ।