किचन फ्लेवर फिएस्टा

लशुन तले चावल सहित पनीर मञ्चुरियन

लशुन तले चावल सहित पनीर मञ्चुरियन

सामग्री:

  • पनीर - 200gms
  • मक्कापिष्टम् - 3 चम्मच
  • सर्वप्रयोजनीयं पिष्टं (मैदा) - २ चम्मच
  • प्याजः - १ (पाटाकृतः)
  • कैप्सिकम् - १ (खण्डितः)
  • हरितमरिचः - २ (स्लिट्)
  • अदरक - १ चम्मच (कटा)
  • लशुन - १ चम्मच (कटा)
  • सोया सॉस - २ चम्मच
  • सिरका - १ चम्मच
  • मक्कापिष्टम् - १ चम्मच
  • जलम् - १ १/२ कप
  • वसन्तप्याजम् - २ चम्मच (कटा)
  • तैलम् - २ चम्मच
  • लालमरिचस्य चटनी - १ चम्मच
  • टमाटरस्य केचप - १ चम्मच
  • कैप्सिकमचटनी / शेज्वान् चटनी - १ चम्मच
  • लवणम् - स्वादेन
  • शर्करा - १/४ चम्मच
  • अजिनोमोटो - एकः चुटकी (वैकल्पिकः)
  • नवं पिष्टं मरिचम् - १/४ चम्मच
  • लशुनस्य तले तण्डुलः< /li>
  • भापतण्डुल - १ कप
  • लशुन - १ चम्मच (कटा)
  • कैप्सिकम् - १/४ चषक (कटा)
  • मरिच - १. स्वादु
  • सोयाचटनी - १ चम्मच
  • मक्कापिष्टम् - १/२ चम्मच
  • वसन्तप्याजम् - २ चम्मच (कटा)
  • लवणं - स्वादु

पनीर् मञ्चुरियनः सोयाचटनी-आधारित-ग्रेवी-मध्ये प्याजः, शिमला, पनीरः च भवति । एतत् कस्यापि भारत-चीनी-भोजनस्य कृते स्वादिष्टं सुस्वादयुक्तं च आरम्भकं करोति । पनीर-मञ्चुरियन-निर्माणार्थं बटर-लेपित-पनीर-घनानि तर्जयित्वा ततः सॉटेड् कृत्वा एतत् स्वादिष्टं व्यञ्जनं निर्मायते । मञ्चुरियन-व्यञ्जने द्विचरणीयप्रक्रिया अन्तर्भवति । प्रथमे चरणे पनीरं सुवर्णवर्णं यावत् तप्तं भवति । ततः एतानि कुरकुराणि पनीरघनानि कटितवसन्तप्याजैः सह सुस्वादयुक्तेन भारत-चीनी-चटनीभिः सह मिश्रयन्ति । प्रत्येकं दंशं भवन्तं अधिकं इच्छन् त्यजति! लशुनतले तण्डुलाः वाष्पिततण्डुलैः, लशुनैः, शिमलाभिः, सोयाचटनीभिः, मरिचैः च निर्मिताः लशुनस्वादयुक्ताः स्वादाः पूर्णाः, सरलाः, लघुतण्डुलाः च सन्ति ।