लशुन तले चावल सहित पनीर मञ्चुरियन

सामग्री:
- पनीर - 200gms
- मक्कापिष्टम् - 3 चम्मच
- सर्वप्रयोजनीयं पिष्टं (मैदा) - २ चम्मच
- प्याजः - १ (पाटाकृतः)
- कैप्सिकम् - १ (खण्डितः)
- हरितमरिचः - २ (स्लिट्)
- अदरक - १ चम्मच (कटा)
- लशुन - १ चम्मच (कटा)
- सोया सॉस - २ चम्मच
- सिरका - १ चम्मच
- मक्कापिष्टम् - १ चम्मच
- जलम् - १ १/२ कप
- वसन्तप्याजम् - २ चम्मच (कटा)
- तैलम् - २ चम्मच
- लालमरिचस्य चटनी - १ चम्मच
- टमाटरस्य केचप - १ चम्मच
- कैप्सिकमचटनी / शेज्वान् चटनी - १ चम्मच
- लवणम् - स्वादेन
- शर्करा - १/४ चम्मच
- अजिनोमोटो - एकः चुटकी (वैकल्पिकः)
- नवं पिष्टं मरिचम् - १/४ चम्मच
- लशुनस्य तले तण्डुलः< /li>
- भापतण्डुल - १ कप
- लशुन - १ चम्मच (कटा)
- कैप्सिकम् - १/४ चषक (कटा)
- मरिच - १. स्वादु
- सोयाचटनी - १ चम्मच
- मक्कापिष्टम् - १/२ चम्मच
- वसन्तप्याजम् - २ चम्मच (कटा)
- लवणं - स्वादु
पनीर् मञ्चुरियनः सोयाचटनी-आधारित-ग्रेवी-मध्ये प्याजः, शिमला, पनीरः च भवति । एतत् कस्यापि भारत-चीनी-भोजनस्य कृते स्वादिष्टं सुस्वादयुक्तं च आरम्भकं करोति । पनीर-मञ्चुरियन-निर्माणार्थं बटर-लेपित-पनीर-घनानि तर्जयित्वा ततः सॉटेड् कृत्वा एतत् स्वादिष्टं व्यञ्जनं निर्मायते । मञ्चुरियन-व्यञ्जने द्विचरणीयप्रक्रिया अन्तर्भवति । प्रथमे चरणे पनीरं सुवर्णवर्णं यावत् तप्तं भवति । ततः एतानि कुरकुराणि पनीरघनानि कटितवसन्तप्याजैः सह सुस्वादयुक्तेन भारत-चीनी-चटनीभिः सह मिश्रयन्ति । प्रत्येकं दंशं भवन्तं अधिकं इच्छन् त्यजति! लशुनतले तण्डुलाः वाष्पिततण्डुलैः, लशुनैः, शिमलाभिः, सोयाचटनीभिः, मरिचैः च निर्मिताः लशुनस्वादयुक्ताः स्वादाः पूर्णाः, सरलाः, लघुतण्डुलाः च सन्ति ।