तले शाकं पास्ता सह क्षोभयन्तु

तत्व:
• स्वस्थ पास्ता 200 ग्राम
• उष्णतायै जलम्
• स्वादेन लवणं
• कृष्णमरिचचूर्णं एक चुटकी
• तेल १ चम्मच
विधिः : १.
• उबालनाय जलं सेट् कुर्वन्तु, रुचिनुसारं लवणं १ चम्मच तैलं च योजयन्तु, यदा जलं गर्जने उबालने आगच्छति तदा पास्तां योजयित्वा ७-८ निमेषान् यावत् अथवा अल डेन्टे (प्रायः पक्त्वा) यावत् पचन्तु।
• पास्तां छानयित्वा तत्क्षणमेव, अल्पं तैलं पातयन्तु तथा च स्वादेन लवणं मरिचचूर्णं च मसाला कुर्वन्तु, लवणं मरिचं च लेपयितुं सम्यक् टॉस् कुर्वन्तु, एतत् पदं पास्ता परस्परं न लप्यते इति टोन्सर् कृते क्रियते। यावत् पास्ता कृते न प्रयुक्तं तावत् पार्श्वे स्थापयन्तु। पश्चात् उपयोगाय अल्पं पास्ताजलं पार्श्वे स्थापयन्तु।
तत्व:
• जैतून का तेल २ चम्मच
• लशुन कटा ३ चम्मच
• अदरक १ चम्मच (कटा) २.
• हरित मिर्च २ सं. (कटा) २.
• शाकानि : १.
1. गाजर 1/3rd कप
2. मशरूम 1/3rd कप
3. पीत तोरी 1/3 कप
4. हरित तोरी 1/3 कप
5. लाल घण्टामरिच 1/3rd कप
6. पीत घण्टामरिच 1/3rd कप
7. हरितघण्टामरिचः 1/3rd कपः
8. ब्रोकोली 1/3rd कप (blanched) 1.1.
9. मक्कागुटिकाः १/३ कपः
• स्वादेन लवणं & कालीमरिचम्
• अजवायन १ चम्मच
• मिर्च के टुकड़े १ चम्मच
• सोया सॉस १ चम्मच
• पक्त्वा स्वस्थ पास्ता
• वसन्त प्याज साग २ चम्मच
• ताजाः धनियापत्राणि (मोटेन विदीर्णानि) २.
• निम्बूरसः १ चम्मचः
विधिः : १.
• मध्यम उच्च आचने एकं वॉकं स्थापयित्वा जैतुनतैलं, लशुनं, अदरकं, हरितमिर्चं च योजयित्वा १-२ मिनिट् यावत् पचन्तु।
• ततः परं गाजरं मशरूमं च योजयित्वा उच्चज्वालायां १-२ मिनिट् यावत् पचन्तु।
• अग्रे रक्तं पीतं च तोरीं योजयित्वा उच्चज्वालायां १-२ मिनिट् यावत् पचन्तु।
• अधुना रक्तं, पीतं, हरितं च घण्टामरिचं, ब्रोकोली, मक्कागुठली च योजयित्वा तान् अपि उच्चज्वालायां १-२ निमेषान् यावत् पचन्तु।
• स्वादेन लवणं & कालीमरिचचूर्णं, अजवायन, मिर्च-फ्लेक्सं च सोया-सॉसं च योजयित्वा टॉस् कृत्वा १-२ मिनिट् यावत् पचन्तु।
• अधुना पक्वं/उबलेन पास्ता, वसन्तप्याजस्य सागं, निम्बूरसः धनियापत्राणि च योजयन्तु, सम्यक् टॉस् कुर्वन्तु तथा च भवन्तः 50 मिलीलीटरं आरक्षितं पास्ताजलं अपि योजयितुं शक्नुवन्ति, टॉस कृत्वा 1-2 मिनिट् यावत् पचन्तु, स्वस्थः हलचलः पास्ता सज्जः अस्ति, परोक्षयन्तु उष्णं कृत्वा तले लशुनेन केनचित् वसन्तप्याजस्य हरितेन च अलङ्कृत्य, केनचित् लशुनस्य रोटिकायाः स्लाइस् सह सेवयन्तु।