किचन फ्लेवर फिएस्टा

तले शाकं पास्ता सह क्षोभयन्तु

तले शाकं पास्ता सह क्षोभयन्तु
तत्व: • स्वस्थ पास्ता 200 ग्राम • उष्णतायै जलम् • स्वादेन लवणं • कृष्णमरिचचूर्णं एक चुटकी • तेल १ चम्मच विधिः : १. • उबालनाय जलं सेट् कुर्वन्तु, रुचिनुसारं लवणं १ चम्मच तैलं च योजयन्तु, यदा जलं गर्जने उबालने आगच्छति तदा पास्तां योजयित्वा ७-८ निमेषान् यावत् अथवा अल डेन्टे (प्रायः पक्त्वा) यावत् पचन्तु। • पास्तां छानयित्वा तत्क्षणमेव, अल्पं तैलं पातयन्तु तथा च स्वादेन लवणं मरिचचूर्णं च मसाला कुर्वन्तु, लवणं मरिचं च लेपयितुं सम्यक् टॉस् कुर्वन्तु, एतत् पदं पास्ता परस्परं न लप्यते इति टोन्सर् कृते क्रियते। यावत् पास्ता कृते न प्रयुक्तं तावत् पार्श्वे स्थापयन्तु। पश्चात् उपयोगाय अल्पं पास्ताजलं पार्श्वे स्थापयन्तु। तत्व: • जैतून का तेल २ चम्मच • लशुन कटा ३ चम्मच • अदरक १ चम्मच (कटा) २. • हरित मिर्च २ सं. (कटा) २. • शाकानि : १. 1. गाजर 1/3rd कप 2. मशरूम 1/3rd कप 3. पीत तोरी 1/3 कप 4. हरित तोरी 1/3 कप 5. लाल घण्टामरिच 1/3rd कप 6. पीत घण्टामरिच 1/3rd कप 7. हरितघण्टामरिचः 1/3rd कपः 8. ब्रोकोली 1/3rd कप (blanched) 1.1. 9. मक्कागुटिकाः १/३ कपः • स्वादेन लवणं & कालीमरिचम् • अजवायन १ चम्मच • मिर्च के टुकड़े १ चम्मच • सोया सॉस १ चम्मच • पक्त्वा स्वस्थ पास्ता • वसन्त प्याज साग २ चम्मच • ताजाः धनियापत्राणि (मोटेन विदीर्णानि) २. • निम्बूरसः १ चम्मचः विधिः : १. • मध्यम उच्च आचने एकं वॉकं स्थापयित्वा जैतुनतैलं, लशुनं, अदरकं, हरितमिर्चं च योजयित्वा १-२ मिनिट् यावत् पचन्तु। • ततः परं गाजरं मशरूमं च योजयित्वा उच्चज्वालायां १-२ मिनिट् यावत् पचन्तु। • अग्रे रक्तं पीतं च तोरीं योजयित्वा उच्चज्वालायां १-२ मिनिट् यावत् पचन्तु। • अधुना रक्तं, पीतं, हरितं च घण्टामरिचं, ब्रोकोली, मक्कागुठली च योजयित्वा तान् अपि उच्चज्वालायां १-२ निमेषान् यावत् पचन्तु। • स्वादेन लवणं & कालीमरिचचूर्णं, अजवायन, मिर्च-फ्लेक्सं च सोया-सॉसं च योजयित्वा टॉस् कृत्वा १-२ मिनिट् यावत् पचन्तु। • अधुना पक्वं/उबलेन पास्ता, वसन्तप्याजस्य सागं, निम्बूरसः धनियापत्राणि च योजयन्तु, सम्यक् टॉस् कुर्वन्तु तथा च भवन्तः 50 मिलीलीटरं आरक्षितं पास्ताजलं अपि योजयितुं शक्नुवन्ति, टॉस कृत्वा 1-2 मिनिट् यावत् पचन्तु, स्वस्थः हलचलः पास्ता सज्जः अस्ति, परोक्षयन्तु उष्णं कृत्वा तले लशुनेन केनचित् वसन्तप्याजस्य हरितेन च अलङ्कृत्य, केनचित् लशुनस्य रोटिकायाः ​​स्लाइस् सह सेवयन्तु।