तिल चिकन नुस्खा
        सामग्री :
- १ पाउण्ड् (४५०ग्रम्) कुक्कुटस्य स्तनस्य अथवा अस्थिरहितस्य कुक्कुटस्य कठिनस्य
 - २ लशुनस्य लवङ्गः, कसा
 - स्वादनुसारं कृष्णमरिच
 - १.५ चम्मच सोयासॉस
 - १/२ चम्मच लवणं
 - ३/८ चम्मच बेकिंग सोडा
 - १ अण्ड
 - ३ चम्मच मधुर आलूस्टार्च
 - २ चम्मच मधु
 - ३ चम्मच ब्राउनशर्करा
 - २.५ चम्मच सोयासॉस
 - २.५ चम्मच केचप
 - १ चम्मच सिरका
 - २ चम्मच स्टार्च
 - ३.५ चम्मच जलं
 - li>
 - कुक्कुटस्य लेपनार्थं १ चषकं (१३०g) मधुर आलूस्टार्चः
 - कुक्कुटस्य गभीरं भर्जनार्थं पर्याप्तं तैलं
 - १ चम्मच तिलतैलं
 - १.५ चम्मच टोस्टेड् तिलस्य
 - अलङ्कारार्थं खण्डितं स्कैलियन
 
निर्देशः :
कुक्कुटं दंशरूपेण छित्त्वा -आकारस्य खण्डाः । लशुनं, सोयासॉस्, लवणं, कृष्णमरिचः, बेकिंग सोडा, अण्डस्य श्वेतम्, १/२ चम्मचः मधुर आलूस्टार्चः च सह मरिनेटं कुर्वन्तु । सम्यक् मिश्रयित्वा ४० निमेषपर्यन्तं विश्रामं कुर्वन्तु। मरिनेट् कृतं कुक्कुटं स्टार्चेन सह लेपयन्तु। अतिरिक्तं पिष्टं अवश्यं कम्पयन्तु। कुक्कुटं भर्जनात् पूर्वं १५ निमेषान् यावत् विश्रामं कुर्वन्तु। तैलं ३८० F यावत् तापयन्तु कुक्कुटं द्वौ समूहौ विभज्यताम् । प्रत्येकं समूहं कतिपयानि निमेषाणि यावत् अथवा लघुसुवर्णं यावत् भर्जयन्तु। तैलात् निष्कास्य १५ निमेषपर्यन्तं विश्रामं कुर्वन्तु। तापमानं ३८० F यावत् स्थापयन्तु कुक्कुटं २-३ निमेषान् यावत् अथवा सुवर्णभूरेण यावत् द्विगुणं भर्जयन्तु। कुक्कुटं बहिः निष्कास्य पार्श्वे विश्रामं कुर्वन्तु। द्विगुणं भर्जनं कुरकुरापनं स्थिरं करिष्यति अतः अधिककालं यावत् स्थास्यति। एकस्मिन् विशाले कटोरे ब्राउन् शर्करा, मधु, सोया सॉस, केचप, जलं, सिरका, कुक्कुटस्टार्चं च संयोजयन्तु । सॉसं विशाले वॉकमध्ये पातयित्वा मध्यमतापे घनीभूतं यावत् क्षोभयन्तु। कुक्कुटं पुनः वॉकमध्ये प्रविष्टं कुर्वन्तु, तत्सहितं तिलतैलस्य बूंदाबांदी, १.५ चम्मच टोस्टेड् तिलबीजानि च। यावत् कुक्कुटं सुन्दरं लेपितं न भवति तावत् सर्वं क्षिपन्तु। अलङ्काररूपेण किञ्चित् खण्डितं स्कैलियनं सिञ्चन्तु। श्वेततण्डुलेन सह सेवयेत्।