वेजी बर्गर
        - तैलम् – ३ चम्मच
 - जीरा – १ चम्मच
 - अदरकं कटितम् – १ चम्मच
 - हरिद्रा मरिचं कटितम् – १ चम्मच
 - ताम्बूलम् कटा – 1⁄2 कप
 - गाजरं कसा – 1⁄2 कप
 - उष्णं & पिष्टं आलू – 1cup
 - हरिद्रा मटर – 1⁄2 कप
 - लवण – स्वादु
 - हल्दी – 1⁄4 चम्मच
 - धनियाचूर्णम् – 11⁄2चम्मच
 - जीराचूर्णम् – 1⁄2 चम्मच
 - मरिचचूर्णम् – 1चम्मच
 - पनीर कसा (वैकल्पिकम्) – 1⁄2 कप
 - पनीर कसा – 1⁄2 कप
 - तैलम् – भर्जनार्थं
 - पिष्टं (सर्वप्रयोजनम्) – 1⁄2 कप
 - लवणम् – एकः उदारः चुटकी
 - मरिचचूर्णः – एकः चुटकी
 - जलम् – 1⁄4 कप
 - मेयोनेज् – 1⁄4 कप + 1⁄4 कप
 - केचप – २ चम्मच
 - मरिचस्य चटनी (टाबास्को) – एकः डैश
 - पुदीना चटनी (अति मोटी) – ३ चम्मच
 - बर्गर बन्स – २नोस्
 - घृतम् – २ चम्मच
 - सर्षपस्य चटनी – १ चम्मच
 - टमाटरस्य खण्डः – २नोस्
 - प्याजस्य खण्डः – २नौ < li>दन्तपिक् – २न
 - पनीरस्य खण्डः – २न
 - सलादपत्रम् – २न
 - अचारयुक्तं घेर्किन् – २न
 - फ्रेञ्च् फ्राइस् अथवा आलू किल – मुष्टि