वेजी बर्गर

- तैलम् – ३ चम्मच
- जीरा – १ चम्मच
- अदरकं कटितम् – १ चम्मच
- हरिद्रा मरिचं कटितम् – १ चम्मच
- ताम्बूलम् कटा – 1⁄2 कप
- गाजरं कसा – 1⁄2 कप
- उष्णं & पिष्टं आलू – 1cup
- हरिद्रा मटर – 1⁄2 कप
- लवण – स्वादु
- हल्दी – 1⁄4 चम्मच
- धनियाचूर्णम् – 11⁄2चम्मच
- जीराचूर्णम् – 1⁄2 चम्मच
- मरिचचूर्णम् – 1चम्मच
- पनीर कसा (वैकल्पिकम्) – 1⁄2 कप
- पनीर कसा – 1⁄2 कप
- तैलम् – भर्जनार्थं
- पिष्टं (सर्वप्रयोजनम्) – 1⁄2 कप
- लवणम् – एकः उदारः चुटकी
- मरिचचूर्णः – एकः चुटकी
- जलम् – 1⁄4 कप
- मेयोनेज् – 1⁄4 कप + 1⁄4 कप
- केचप – २ चम्मच
- मरिचस्य चटनी (टाबास्को) – एकः डैश
- पुदीना चटनी (अति मोटी) – ३ चम्मच
- बर्गर बन्स – २नोस्
- घृतम् – २ चम्मच
- सर्षपस्य चटनी – १ चम्मच
- टमाटरस्य खण्डः – २नोस्
- प्याजस्य खण्डः – २नौ < li>दन्तपिक् – २न
- पनीरस्य खण्डः – २न
- सलादपत्रम् – २न
- अचारयुक्तं घेर्किन् – २न
- फ्रेञ्च् फ्राइस् अथवा आलू किल – मुष्टि