तले अण्डा

- २ अण्डानि
- २ बेकनस्य स्लाइस्
- १ चम्मच पनीर
तण्डुलानि निर्मातुं प्रथमं तैलं क कम-मध्यम-तापेन कड़ाही। अण्डानि तापिते तैले दारयन्तु। एकदा श्वेतवर्णं स्थापितं जातं चेत् अण्डानां उपरि पनीरं सिञ्चित्वा यावत् पनीरं द्रवति तावत् ढक्कनं आच्छादयन्तु । समानान्तरे बेकं यावत् कुरकुरा न भवति तावत् पचन्तु। तले अण्डानि पार्श्वे कुरकुरे बेकनेन सह सेवन्तु, टोस्ट् कुर्वन्तु च। आनन्दं कुरु !