समुद्री भोजन Paella

सामग्री
- 1⁄2 कप अतिरिक्त-कौमारी जैतुनतैल
- 1 प्याजः, खण्डितः
- 1 हरितघण्टामरिचः, खण्डितः < li>१ रक्तघण्टामरिचम्, खण्डितं
- कोशेर् लवणं, स्वादार्थं
- कृष्णमरिचम्, स्वादार्थं
- २ 1⁄2 कपं ह्रस्वधान्यत्रिसः, बम्ब
- li>
- ३ लवङ्ग लशुनं, कीट
- ४ मध्यम टमाटर, कीट
- १ चम्मच धूमकेतु पपरीका
- २५ सूत्रं केसरं, मर्दितं (एकं राशौ १⁄ ४ चम्मच)
- ७ चषक मत्स्यशोष
- १ पौण्ड झींगा, छिलका, विनिर्म
- १ पौण्ड सीप, शुद्ध
- १ पौण्ड लघु क्लैम्स्, स्वच्छं
- १० औंस लघु स्क्विड्, स्वच्छं कृत्वा १" खण्डेषु छित्त्वा, (वैकल्पिकम्)
- २ निम्बू, किलेषु छित्त्वा
सज्जता
मध्यम-उच्चतापे पैला-कड़ाहीयां वा ढाललोह-कड़ाहीयां जैतुनतैलं योजयित्वा यावत् स्फुरति तावत् तापयन्तु, प्याजं, हरितमरिचं, रक्तमरिचं, लवणं, मरिचं च योजयित्वा यावत् पचन्तु मृदु किञ्चित् सुवर्णं च लशुनं तण्डुलं च यावत् तण्डुलकणिकाः तैलेन आच्छादिताः न भवन्ति तावत् परितः क्षोभयन्तु, श्वेतमद्यं च डिग्लेज् कृत्वा द्रवम् उबाल्य यावत् किञ्चित् न्यूनीकरोति तावत् पचन्तु। १ मिनिट् । टमाटरं, धूमकेतुपपरीका, केसरं च योजयन्तु । संयोजितुं क्षोभयन्तु, कड़ाहीयाः अधः समतलं कुर्वन्तु च। मत्स्यस्य स्तम्भं पातयन्तु। यावत् द्रवस्य अर्धं न्यूनीकरणं न भवति तावत् उष्णं कुर्वन्तु। १५ मिनिट् । समुद्रीभोजनं यथा इच्छन्ति तथा अन्तिमपक्वान्ने स्थापयन्तु। आच्छादयन्तु तथा मध्यम-अल्पतापे प्रायः २० निमेषान् यावत् समुद्रीभोजनं यावत् पक्वं न भवति तावत् यावत् उष्णतां कुर्वन्तु। तण्डुलाः कोमलाः, मृदुः, अधः श्यामाः च भवेयुः । द्रवः पूर्णतया अवशोषितः भवेत् । केनचित् नवीनेन अजमोदेन, निम्बूकेन च अलङ्कृत्य स्थापयन्तु। आनन्दं कुरु !