किचन फ्लेवर फिएस्टा

शीत कॉफी नुस्खा

शीत कॉफी नुस्खा

शीतकफी नुस्खा

सामग्री :

  • १ कप शीतदुग्ध
  • २ चम्मच तत्क्षणकफीचूर्ण
  • २ चम्मच शर्करा (रुचिनुसारं समायोजयन्तु)
  • हिमघटानि
  • २ चम्मच व्हिप्ड् क्रीम (वैकल्पिकं, अलङ्कारार्थं)
  • कोकोचूर्णं वा चॉकलेटसिरपं (अलङ्कारार्थं)
  • li>

निर्देशः :

  1. मिश्रके शीतलदुग्धं, तत्क्षणिकफीचूर्णं, शर्करा च संयोजयन्तु । यावत् स्निग्धं फेनयुक्तं च न भवति तावत् मिश्रयन्तु ।
  2. मिश्रणे हिमघटान् योजयित्वा पुनः मिश्रयन्तु यावत् हिमः मर्दितः सुमिश्रितः न भवति ।
  3. शीता काफीं काचेषु पातयन्तु वैकल्पिकरूपेण, अतिरिक्तस्वादार्थं व्हिप्ड् क्रीम-सहितं कोको-चूर्णस्य वा बूंदाबांदी-चॉकलेट-सिरपस्य वा सिञ्चनं च कुर्वन्तु ।
  4. शीतलं सेवन्तु, स्वस्य स्फूर्तिदायकं शीत-कॉफीं च आनन्दयन्तु!

टिप्पणी:< /h3>

इयं शीत-कफी-नुस्खा उष्ण-ग्रीष्म-दिनानां कृते परिपूर्णः अस्ति, यत् गृहे एव कॉफी-दुकान-शैल्याः पेयस्य आनन्दं प्राप्तुं द्रुतं सुलभं च मार्गं प्रददाति । माधुर्यं स्वस्य प्राधान्येन समायोजयन्तु, तथा च हेजलनट्, वेनिला, कारमेल इत्यादीनां स्वादानाम् प्रयोगं कर्तुं निःशङ्कं भवन्तु!