शीत कॉफी नुस्खा

शीतकफी नुस्खा
सामग्री :
- १ कप शीतदुग्ध
- २ चम्मच तत्क्षणकफीचूर्ण
- २ चम्मच शर्करा (रुचिनुसारं समायोजयन्तु)
- हिमघटानि
- २ चम्मच व्हिप्ड् क्रीम (वैकल्पिकं, अलङ्कारार्थं)
- कोकोचूर्णं वा चॉकलेटसिरपं (अलङ्कारार्थं)
- li>
निर्देशः :
- मिश्रके शीतलदुग्धं, तत्क्षणिकफीचूर्णं, शर्करा च संयोजयन्तु । यावत् स्निग्धं फेनयुक्तं च न भवति तावत् मिश्रयन्तु ।
- मिश्रणे हिमघटान् योजयित्वा पुनः मिश्रयन्तु यावत् हिमः मर्दितः सुमिश्रितः न भवति ।
- शीता काफीं काचेषु पातयन्तु वैकल्पिकरूपेण, अतिरिक्तस्वादार्थं व्हिप्ड् क्रीम-सहितं कोको-चूर्णस्य वा बूंदाबांदी-चॉकलेट-सिरपस्य वा सिञ्चनं च कुर्वन्तु ।
- शीतलं सेवन्तु, स्वस्य स्फूर्तिदायकं शीत-कॉफीं च आनन्दयन्तु!
टिप्पणी:< /h3>
इयं शीत-कफी-नुस्खा उष्ण-ग्रीष्म-दिनानां कृते परिपूर्णः अस्ति, यत् गृहे एव कॉफी-दुकान-शैल्याः पेयस्य आनन्दं प्राप्तुं द्रुतं सुलभं च मार्गं प्रददाति । माधुर्यं स्वस्य प्राधान्येन समायोजयन्तु, तथा च हेजलनट्, वेनिला, कारमेल इत्यादीनां स्वादानाम् प्रयोगं कर्तुं निःशङ्कं भवन्तु!