शुष्क फल पराठा नुस्खा

मिश्रकपिष्टके काजू, बादाम, पिस्ता च स्थूलचूर्णं कृत्वा पिष्टव्यम् । पार्श्वे स्थापयतु।
कटोरे पिष्टं पनीरं, पिष्टं शुष्कफलमिश्रणं, लवणं, चाटमसलं च मिश्रयन्तु। स्वादानुसारं मसाला समायोजयन्तु। एतत् मिश्रणं पराथस्य पूरणरूपेण उपयुज्यते।
साकं गोधूमपिष्टं (अट्टं) विशाले मिश्रणकटोरे गृह्यताम्। क्रमेण जलं योजयित्वा मृदुपिष्टं कृत्वा पिष्टं कुर्वन्तु।
पिष्टं समानप्रमाणेषु गोलेषु विभज्य।
एकं पिष्टकं गोलकं लघुवृत्तं कृत्वा आवर्त्य।
शुष्कफलानां भागं स्थापयित्वा... वृत्तस्य केन्द्रे paneer मिश्रणम्।
पूरणं सम्पूर्णतया आच्छादयितुं लुठितपिष्टस्य किनारेषु केन्द्रं प्रति आनयन्तु। धाराः एकत्र चिमटयित्वा सीलं कुर्वन्तु।
पूरितं पिष्टकन्दुकं हस्तेन मन्दं समतलं कुर्वन्तु।
पुनः वृत्तरूपेण बहिः आवर्त्य, पूरणं समानरूपेण वितरितं भवति, पराथः च इष्टस्थूलतायाः भवति इति सुनिश्चितं कुर्वन्तु।
मध्यमतापेन तावा वा ग्रिडलं वा तापयन्तु।
उष्णतवायां लुठितं पराथं स्थापयन्तु।
प्रायः १-२ निमेषान् यावत् पचन्तु यावत् पृष्ठे बुलबुलाः न दृश्यन्ते।
पराठं प्लवन्तु तथा... पक्वपक्षे किञ्चित् घृतं तैलं वा पातयन्तु।
स्पैटुलेन मन्दं अधः निपीड्य यावत् उभयतः सुवर्णभूरेण न भवति तावत् पचन्तु, आवश्यकतानुसारं अधिकं घृतं वा तैलं वा योजयन्तु।
एकदा पक्त्वा शुष्कफलपरथां स्थानान्तरयन्तु to a plate.
दधिना वा अचारेन वा उष्णं सेवयन्तु