शेष जीरा चावल से Bny सब्जी चावल
        शाकतण्डुलस्य नुस्खा
इदं स्वादिष्टं Vegetable Rice नुस्खा अवशिष्टं zeera rice इत्यस्य उपयोगस्य विलक्षणः उपायः अस्ति। न केवलं शीघ्रं सज्जीकरणं भवति अपितु प्रातःभोजस्य वा हल्केन सायंकालस्य जलपानस्य वा आनन्ददायकः स्वस्थः विकल्पः अपि अस्ति । जीवन्तैः शाकैः परिपूर्णं एतत् व्यञ्जनं बालकानां प्रौढानां च कृते परिपूर्णम् अस्ति ।
सामग्री:
-  इति
 - २ चषकाः अवशिष्टाः झीरातण्डुलाः
 - १ चषकं मिश्रशाकं (गाजरं, मटरं, घण्टामरिचम् इत्यादयः)
 - १ चम्मच तैल
 - १ चम्मच जीरा
 - १ प्याजः, सूक्ष्मतया कटितः
 - लवणं स्वादु इति
 - १/२ चम्मचम् हल्दीचूर्णं
 - नवीन धनिया अलङ्कारार्थं
 
निर्देशः
-  इति
 - कड़ाहीयां मध्यमतापे तैलं तापयन्तु। जीरकं योजयित्वा स्फुरतु।
 - कटा प्याजं योजयित्वा अर्धपारदर्शकं यावत् तप्तं कुर्वन्तु।
 - मिश्रितशाकानि क्षोभयित्वा कतिपयानि निमेषाणि यावत् कोमलानि न भवन्ति तावत् पचन्तु ।
 - शेषं जीरातण्डुलं, हल्दीचूर्णं, लवणं च योजयन्तु। सर्वाणि अवयवानि संयोजयितुं सम्यक् मिश्रयन्तु।
 - अतिरिक्तं २-३ निमेषान् यावत् पचन्तु, तण्डुलानां माध्यमेन तापनं सुनिश्चितं भवति।
 - सेवनात् पूर्वं नवीनेन धनियाना अलङ्कारं कुर्वन्तु।
 
एतत् सुस्वादयुक्तं शाकतण्डुलं पूर्णप्रातःभोजनरूपेण वा आनन्ददायकं सायंजलपानरूपेण वा आनन्दयन्तु, कस्यापि अवसरस्य कृते परिपूर्णम्!