धन्यवादः तुर्की भरना
        सामग्री :
- १ सम्पूर्णं टर्की
 - २ कपं रोटिकाखण्डाः
 - १ प्याजः, कटितः
 - २ अजवाइनस्य दण्डः , कटित
 - १/४ चम्मच अजमोदः, कटा
 - १ चम्मच ऋषि
 - १ चम्मच थाइम
 - १/२ चम्मच कृष्णमरिच< /li>
 - १ कप कुक्कुटस्य शोषः
 - स्वादनुसारं लवणं
 
निर्देशः :
- भवतः ओवनं ३२५°F यावत् पूर्वं तापयन्तु (१६५°C) ।
 - कड़ाहीयां प्याजं अजवाइनं च मृदुपर्यन्तं पचन्तु ।
 - एकस्मिन् विशाले कटोरे ब्रेड्-क्रम्ब्स्, तप्तप्याजं अजवाइनं, अजमोदं, ऋषिं, थाइमं च मिश्रयन्तु , मरिचं, लवणं च ।
 - मृशं यावत् मिश्रणं आर्द्रं न भवति परन्तु न सिक्तं भवति तावत् शनैः शनैः कुक्कुटस्य शोषं योजयन्तु ।
 - तुर्कीगुहां रोटिकामिश्रेण पूरयन्तु ।
 - स्थापनं कुर्वन्तु टर्की भर्जनकड़ाहीयां पन्नीना आच्छादयन्तु।
 - पूर्वतापित-अवकाशे प्रति पौण्ड् प्रायः १३-१५ निमेषान् यावत् भर्जयन्तु, अन्तिमघण्टां यावत् पन्नीम् अपसारयन्तु येन त्वचा भूरेण भवति।
 - स्तनस्य स्थूलतमभागे १६५°F (७५°C) यावत् भवति इति आन्तरिकतापमानं पश्यन्तु ।
 - तुर्की उत्कीर्णनात् पूर्वं २० निमेषान् यावत् विश्रामं कुर्वन्तु । ol>