किचन फ्लेवर फिएस्टा

शिशु मक्का मिर्च

शिशु मक्का मिर्च

सामग्री:

  • शिशुशृगः | बेबीबर्न २५० ग्राम
  • उष्णजल | उबलता हुआ अ क्वाथने
  • लवण | नमक एक चुटकी

विधि:

  • शिशुकुक्कुटं क्वाथयितुं तान् दंशप्रमाणस्य तिर्यक्खण्डेषु छित्त्वा कटोरे स्थानान्तरयन्तु।
  • स्टॉक-घटे जलं उबाल्य तस्मिन् एकं चुटकी लवणं योजयन्तु, एकवारं जलं उष्णं कर्तुं आरभते तदा तस्मिन् शिशु-मक्कां योजयन्तु & 7-8 निमेषान् यावत् पचन्तु यावत् ते प्रायः पचन्ति, भवद्भिः तान् पचयितुं न प्रयोजनम् सम्पूर्णतया।
  • शिशुकुक्कुटं चलनीद्वारा छानयन्तु & शीतलं कुर्वन्तु।

तर्जनस्य सामग्रीः:

  • कुक्कुटपिष्टम् | फेनफ्लोर १/२ चषक
  • परिष्कृतं पिष्टम् | मैदा १/४ कप
  • पाकचूर्ण | बे पापा चमचम
  • लवण | नमो रसाय
  • कृष्णमरिचचूर्णम् | काली मिर्च पाउ अ चुटकी
  • जल | यथा आवश्यकता

विधिः :

  • भर्जनार्थं पिष्टकं कर्तुं सर्वाणि शुष्कसामग्रीणि एकस्मिन् विशाले मिश्रणकटोरे योजयन्तु & क्रमेण निरन्तरं क्षेपणं कुर्वन् जलं योजयन्तु to make a thick lump free batter.
  • मध्यमतः उच्चतापेन मध्यमतप्ततैले तानि भर्जयन्तु, लेपितं शिशुकुक्कुटं सावधानीपूर्वकं तैले पातयन्तु & कुरकुरा & हल्कं सुवर्णभूरेण यावत् भर्जयन्तु, यदि इच्छन्ति तर्हि शक्नुवन्ति double fry for some extra crispiness.

टोसिंग् इत्यस्य सामग्रीः :

  • हल्कं सोयाचटनी, कृष्णा सोयाचटनी, हरितमरिचपेस्ट्, शर्करा, लवणं, श्वेतमरिचम् चूर्णं, मक्कास्टार्चं, शिमांशं, वसन्तप्याजस्य बल्बः, ताजाः धनियाः, वसन्तप्याजस्य सागाः च

विधिः :

  • एकं वॉकं उच्चज्वालायां स्थापयन्तु & तापयन्तु nicely, then add the oil to it & swirl it well to coat the wok well with the oil.
  • प्याजं, अदरकं, लशुनं, धनिया वाष्पं, हरितमरिचं च योजयित्वा, उच्चज्वालायाम् एकं निमेषं यावत् क्षोभयन्तु & पचन्तु .
  • शाकस्य स्तम्भं वा उष्णजलं वा योजयित्वा क्वथनं भवतु, अन्ये सर्वाणि अवयवानि योजयन्तु ।
  • निरंतरं क्षिप्त्वा चटनीयां स्लरीं योजयन्तु, चटनी will thicken up nicely.
  • एकदा चटनी घनीभूता भवति चेत् ज्वालं न्यूनीकरोतु & तस्मिन् तले शिशुमक्कां शिमला, वसन्तप्याजस्य बल्बः & ताजा धनिया सह योजयन्तु, सर्वं सम्यक् क्षिपन्तु & शिशुमक्काखण्डान् चटनीया सह लेपयन्तु , अस्मिन् स्तरे भवता बहु पाकं कर्तुं न प्रयोजनम् अन्यथा तप्तं शिशुकुक्कुटं आर्द्रं भविष्यति।