किचन फ्लेवर फिएस्टा

झींगा घृत भुजना

झींगा घृत भुजना
  • सामग्री:
    - धनिया बीज 2 चम्मच
    - जीरे 1 चम्मच
    - काली मरिच मक्का 1 चम्मच
    - मेथी बीज 1 चम्मच
    - सर्षप बीज 1 चम्मच < br> - खसखस ​​1 चम्मच

    पेस्ट के लिए
    - ब्येदगी लाल मिर्च/ कश्मीरी लाल मिर्च 10-12 nos.
    - काजू ३-४ सं.
    - गुड़ १ चम्मच
    - लशुन लौंग ८-१० न. | शेषं समग्रमसालान् सुगन्धितं यावत् न्यूनज्वालायां सम्यक् भक्षयन्तु। अधुना सम्पूर्णानि रक्तमरिचानि गृहीत्वा & कैंचीयाः साहाय्येन बीजानि कटयित्वा निष्कासयन्तु। उष्णजलं योजयित्वा & बीजरहितं मरिचं & काजूं च एकत्र कटोरे भिजन्तु, एकवारं सिक्तं कृत्वा भृष्टमसालेन सह मिक्सरग्राइण्डरजारे योजयन्तु। ततः पेस्टस्य अवशिष्टानि सामग्रीनि योजयन्तु, सुनिश्चितं कुर्वन्तु यत् भवन्तः अत्यल्पं जलं प्रयुञ्जते, सर्वाणि सामग्रीनि सूक्ष्मपिष्टं कृत्वा पिष्टयन्तु।
  • घृतस्य भृष्टं करणं :
    झींगां मरिचीकरणं
    - झींगा ४०० ग्राम
    - स्वादेन लवणं
    - हल्दीचूर्णं 1⁄2 चम्मच
    - निम्बूरसः १ चम्मच
    घृतं भृष्टं मसाला-
    - घृतं ६ चम्मच
    - करीपत्रं १०-१५ न. | एकस्मिन् कटोरे de veined prawns योजयन्तु & लवणं, हल्दीचूर्णं, निम्बूरसं च योजयन्तु, सम्यक् मिश्रयन्तु & तान् एकपार्श्वे स्थापयन्तु यावत् वयं घृतस्य रोस्ट् मसाला न कुर्मः। घृतस्य रोस्ट् मसाला निर्मातुं, एकं कड़ाही उच्चज्वालायां स्थापयन्तु & सम्यक् तापयन्तु, अधिकं कड़ाहीयां 3 चम्मच घृतं योजयन्तु & सुन्दरं तापयन्तु। एकदा घृतं तापितं जातं चेत् वयं पूर्वं निर्मितं पेस्टं योजयित्वा & निरन्तरं क्षोभयन् मध्यमज्वालायां पचन्तु, पेस्टं यावत् कृष्णं न भवति & क्षुण्णं न भवति तावत् पचन्तु...