किचन फ्लेवर फिएस्टा

शीर खुर्मा

शीर खुर्मा
  • सामग्री :
  • ओल्परस्य पूर्ण क्रीम दुग्ध १ लीटर
  • देसी घृत (Clarified butter) २ चम्मच
  • चुवाराय (शुष्क खजूर) उबला & कटितम् ८-१०
  • काजु (काजू) कटितम् २ चम्मच
  • बदम् (बादाम) कटितम् २ चम्मचम्
  • पिस्ता (पिस्ता) कटितम् २ चम्मचम्
  • किश्मीश ( किशमिश) प्रक्षालित १ चम्मच
  • शर्करा 1⁄2 कप वा स्वादु
  • एलैची के दाने (इलायची फली) चूर्ण 1⁄2 चम्मच
  • देसी घृत (स्पष्टं घृतम्) २ चम्मच
  • सवाईयन (Vermicelli) मर्दितं ४०g
  • केवरा जलं १⁄२ चम्मच
  • शुष्कगुलाबदलानि

-कड़ाहीयां,दुग्धं योजयन्तु,उबालितुं आनयन्तु & २-३ निमेषान् यावत् दुग्धं स्थूलं न भवति तावत् पचन्तु।

-कड़ाहीयां,स्पष्टं घृतं योजयन्तु & द्रवन्तु।

-शुष्काणि खजूराणि योजयित्वा सम्यक् मिश्रयन्तु।

-काजू,बादाम,पिस्ता, किशमिशं योजयित्वा, सम्यक् मिश्रयित्वा २ निमेषान् यावत् भर्जयन्तु।

-तण्डुलं योजयित्वा (पश्चात् आरक्षयन्तु use),शर्करा,इलायचीफलानि,अच्छा मिश्रयित्वा मध्यमज्वालायां ४-५ निमेषान् यावत् पचन्तु & मध्ये मिश्रणं कुर्वन्तु।

-कड़ाहीयां,स्पष्टं घृतं योजयन्तु & द्रवितुं ददातु।

| untuil desired consistency.

-तले अखरोटैः,शुष्कगुलाबपत्रैः अलङ्कृत्य परोक्ष्यताम्!