शीर खुर्मा

- सामग्री :
- ओल्परस्य पूर्ण क्रीम दुग्ध १ लीटर
- देसी घृत (Clarified butter) २ चम्मच
- चुवाराय (शुष्क खजूर) उबला & कटितम् ८-१०
- काजु (काजू) कटितम् २ चम्मच
- बदम् (बादाम) कटितम् २ चम्मचम्
- पिस्ता (पिस्ता) कटितम् २ चम्मचम्
- किश्मीश ( किशमिश) प्रक्षालित १ चम्मच
- शर्करा 1⁄2 कप वा स्वादु
- एलैची के दाने (इलायची फली) चूर्ण 1⁄2 चम्मच
- देसी घृत (स्पष्टं घृतम्) २ चम्मच
- सवाईयन (Vermicelli) मर्दितं ४०g
- केवरा जलं १⁄२ चम्मच
- शुष्कगुलाबदलानि
-कड़ाहीयां,दुग्धं योजयन्तु,उबालितुं आनयन्तु & २-३ निमेषान् यावत् दुग्धं स्थूलं न भवति तावत् पचन्तु।
-कड़ाहीयां,स्पष्टं घृतं योजयन्तु & द्रवन्तु।
-शुष्काणि खजूराणि योजयित्वा सम्यक् मिश्रयन्तु।
-काजू,बादाम,पिस्ता, किशमिशं योजयित्वा, सम्यक् मिश्रयित्वा २ निमेषान् यावत् भर्जयन्तु।
-तण्डुलं योजयित्वा (पश्चात् आरक्षयन्तु use),शर्करा,इलायचीफलानि,अच्छा मिश्रयित्वा मध्यमज्वालायां ४-५ निमेषान् यावत् पचन्तु & मध्ये मिश्रणं कुर्वन्तु।
-कड़ाहीयां,स्पष्टं घृतं योजयन्तु & द्रवितुं ददातु।
| untuil desired consistency.-तले अखरोटैः,शुष्कगुलाबपत्रैः अलङ्कृत्य परोक्ष्यताम्!