किचन फ्लेवर फिएस्टा

शकशुका

शकशुका

सामग्री

  • १ बृहत् प्याज, स्लाइस्, प्याजज
  • २ मध्यम आकारस्य कैप्सियम, पासा, शिमला मिर्च
  • ३ मध्यम आकारस्य टमाटर, पासा, टमाटर
  • २ लशुन लौंग, कटा, लहन
  • 1⁄2 इञ्च अदरक, कटा, अदरक
  • 2 हरित मिर्च, कटा, हरी मिस्प
  • 1 चम्मच तैल,थेलेल
  • <>1 चम्मच देगी लाल मिर्च चूर्ण, देगीजील मिर्च पाउ
  • 1⁄2 टी हल्दी चूर्ण, हल् पाउ,
  • |
  • 1⁄2 कप पनीर, कसा हुआ, क्षति
  • 3-4 अण्ड, अंडे
  • 1⁄2 चम्मच जैतुन तैल, आदान काली

< strong>प्रक्रिया

कड़ाहीयां तैलं, लशुनं, अदरकं च योजयित्वा सम्यक् तप्तं कुर्वन्तु ।

प्याजं योजयित्वा सम्यक् पक्त्वा । कैप्सियमं योजयित्वा सर्वं सम्यक् टोस् कुर्वन्तु।

देगी रक्तमरिचचूर्णं, हल्दीचूर्णं योजयन्तु। टमाटरं, हरितमरिचं च योजयित्वा सम्यक् मिश्रयन्तु।

रसेन लवणं शर्करा च योजयित्वा सम्यक् मिश्रयन्तु ।

टमाटरस्य प्यूरी योजयित्वा सम्यक् मिश्रयन्तु। अल्पं जलं योजयित्वा पञ्चनिमेषान् यावत् पचन्तु।

अधुना काष्ठचम्मचसाहाय्येन चटनीयां कूपं कुरुत ।

प्रत्येककूपे कृष्टं पनीरं योजयित्वा प्रत्येकं कूपे अण्डं दारयन्तु ।

कड़ाही आच्छादयित्वा ५-८ निमेषान् यावत्, अथवा यावत् अण्डानि न भवन्ति तावत् पचन्तु ।

उपरि किञ्चित् जैतुनतैलं सिञ्चन्तु ।

धियापत्रैः, वसन्तप्याजेन, देगी रक्तमरिचचूर्णेन च चिमटेन अलङ्कृतम् ।

उष्णं सेवन्तु।

इति