शकशुका

सामग्री
- १ बृहत् प्याज, स्लाइस्, प्याजज
- २ मध्यम आकारस्य कैप्सियम, पासा, शिमला मिर्च
- ३ मध्यम आकारस्य टमाटर, पासा, टमाटर
- २ लशुन लौंग, कटा, लहन
- 1⁄2 इञ्च अदरक, कटा, अदरक
- 2 हरित मिर्च, कटा, हरी मिस्प
- 1 चम्मच तैल,थेलेल <>1 चम्मच देगी लाल मिर्च चूर्ण, देगीजील मिर्च पाउ
- 1⁄2 टी हल्दी चूर्ण, हल् पाउ, |
- 1⁄2 कप पनीर, कसा हुआ, क्षति
- 3-4 अण्ड, अंडे
- 1⁄2 चम्मच जैतुन तैल, आदान काली
< strong>प्रक्रिया
कड़ाहीयां तैलं, लशुनं, अदरकं च योजयित्वा सम्यक् तप्तं कुर्वन्तु ।
प्याजं योजयित्वा सम्यक् पक्त्वा । कैप्सियमं योजयित्वा सर्वं सम्यक् टोस् कुर्वन्तु।
देगी रक्तमरिचचूर्णं, हल्दीचूर्णं योजयन्तु। टमाटरं, हरितमरिचं च योजयित्वा सम्यक् मिश्रयन्तु।
रसेन लवणं शर्करा च योजयित्वा सम्यक् मिश्रयन्तु ।
टमाटरस्य प्यूरी योजयित्वा सम्यक् मिश्रयन्तु। अल्पं जलं योजयित्वा पञ्चनिमेषान् यावत् पचन्तु।
अधुना काष्ठचम्मचसाहाय्येन चटनीयां कूपं कुरुत ।
प्रत्येककूपे कृष्टं पनीरं योजयित्वा प्रत्येकं कूपे अण्डं दारयन्तु ।
कड़ाही आच्छादयित्वा ५-८ निमेषान् यावत्, अथवा यावत् अण्डानि न भवन्ति तावत् पचन्तु ।
उपरि किञ्चित् जैतुनतैलं सिञ्चन्तु ।
धियापत्रैः, वसन्तप्याजेन, देगी रक्तमरिचचूर्णेन च चिमटेन अलङ्कृतम् ।
उष्णं सेवन्तु।
इति