किचन फ्लेवर फिएस्टा

पनीर भूर्जी

पनीर भूर्जी

सामग्री :
दुग्ध : १ लीटर
जल : १⁄२ कप
सिरका : १-२ चम्मच

विधि :
पनीर भूर्जी कर्तुं प्रथमं पनीरं कृत्वा आरभ्यताम्, एकस्मिन् विशाले स्टॉक-घटे दुग्धं योजयन्तु & यावत् उबालं न आगच्छति तावत् सम्यक् तापयन्तु। एकदा दुग्धं क्वथनं आरभते तदा ज्वालाम् अवनयन्तु & पृथक् कटोरे जलं & सिरकं एकत्र मिश्रयन्तु, अधुना एतत् मिश्रणं दुग्धे योजयन्तु & हल्कं हलचलं कुर्वन्तु। एकवारं दधिं दधिं प्रारभते तदा दुग्धे सिरकस्य घोलं योजयितुं त्यजन्तु, एकवारं दुग्धं पूर्णतया दधिं कृत्वा ज्वाला निष्क्रियं कुर्वन्तु, ततः दधियुक्तं दुग्धं मलमलवस्त्रस्य & चलनीयाः उपयोगेन छानयन्तु। सिरकायाः ​​अम्लतां मुक्तुं नलजलस्य अधः सम्यक् प्रक्षाल्य, एतेन पनीरस्य पाकप्रक्रियायाः रोधने अपि साहाय्यं भविष्यति यतः एतत् शीतलं करिष्यति, भवन्तः यत् जलं तनावपूर्णं भवति तत् आरक्षितुं शक्नुवन्ति, इदं प्रोटीनयुक्तं & रोटिस् कृते पिष्टं पिष्टं कुर्वन् उपयोक्तुं शक्यते । पनीरात् आर्द्रतां निपीडयितुं न प्रयोजनम्, भूर्जी कृते मसालं सज्जीकर्तुं चलनीयां विश्रामं कुर्वन्तु।

सामग्री:
घृतम्: २ चम्मच
तैलम् : १ चम्मच
ग्राम आटा : १ चम्मच
प्याजः २ मध्यम-आकारस्य (कटा)
टमाटरः २ मध्यम-आकारस्य (कटा)
हरिद्रा मरिचः १-२ न. (कटा)
अदरकम् : १ इञ्च् (जुलिएन्ड्)
लवणम् : स्वादेन
हल्दी चूर्णम् : १/२ चम्मच
लाल मिर्च चूर्णम् : १ चम्मच
उष्णजलम् : आवश्यकतानुसारम्
ताजा धनिया : आवश्यकतानुसार
ताजा क्रीम : १-२ चम्मच (वैकल्पिक)
कसुरी मेथी : एक चुटकी

विधि :
एक कड़ाही मध्ये द... butter & oil, यावत् घृतं सम्पूर्णतया द्रवति तावत् तापयन्तु। अग्रे चणपिष्टं योजयन्तु & मध्यमज्वालायां लघुतया भर्जयन्तु, चनापिष्टं पनीरतः मुक्तं जलं धारयति इति कारणेन बन्धनकारकवत् कार्यं करोति। अधुना प्याजं, टमाटरं च हरितमरिचैः & अदरकं च योजयित्वा सम्यक् क्षोभयन्तु & उच्चज्वालायां १-२ निमेषान् यावत् पचन्तु। ततः रुचिनुसारं लवणं, हल्दीचूर्णं रक्तमरिचचूर्णं योजयित्वा, सम्यक् क्षोभयन्तु १-२ मिनिट् यावत् पचन्तु ततः आवश्यकतानुसारं उष्णजलं योजयन्तु & २ निमेषान् यावत् पचन्तु। एकदा मसाला पचति चेत् गृहनिर्मितं पनीरं हस्तेन क्षुण्णं कृत्वा कड़ाहीयां योजयन्तु तथा च लघुमुष्टिभ्यां ताजा धनिया सह पनीरं मसालेन सह सम्यक् मिश्रयन्तु & भूर्जी & पचन्तु इति आवश्यकतानुसारं उष्णजलं योजयन्तु १-२ निमेषपर्यन्तं । अग्रे ताजा क्रीम & कसुरी मेथी योजयन्तु, किञ्चित् अधिकं ताजा धनिया सिञ्चित्वा एकं सुन्दरं हलचलं & समाप्तं कुर्वन्तु। भवतः पनीर भूर्जी सज्जा अस्ति।

सभा :
• रोटिका स्लाइस
• चाट मसाला
• काली मरिच चूर्ण
• ताजा धनिया
• घृत