पनीर भूर्जी

सामग्री :
दुग्ध : १ लीटर
जल : १⁄२ कप
सिरका : १-२ चम्मच
विधि :
पनीर भूर्जी कर्तुं प्रथमं पनीरं कृत्वा आरभ्यताम्, एकस्मिन् विशाले स्टॉक-घटे दुग्धं योजयन्तु & यावत् उबालं न आगच्छति तावत् सम्यक् तापयन्तु। एकदा दुग्धं क्वथनं आरभते तदा ज्वालाम् अवनयन्तु & पृथक् कटोरे जलं & सिरकं एकत्र मिश्रयन्तु, अधुना एतत् मिश्रणं दुग्धे योजयन्तु & हल्कं हलचलं कुर्वन्तु। एकवारं दधिं दधिं प्रारभते तदा दुग्धे सिरकस्य घोलं योजयितुं त्यजन्तु, एकवारं दुग्धं पूर्णतया दधिं कृत्वा ज्वाला निष्क्रियं कुर्वन्तु, ततः दधियुक्तं दुग्धं मलमलवस्त्रस्य & चलनीयाः उपयोगेन छानयन्तु। सिरकायाः अम्लतां मुक्तुं नलजलस्य अधः सम्यक् प्रक्षाल्य, एतेन पनीरस्य पाकप्रक्रियायाः रोधने अपि साहाय्यं भविष्यति यतः एतत् शीतलं करिष्यति, भवन्तः यत् जलं तनावपूर्णं भवति तत् आरक्षितुं शक्नुवन्ति, इदं प्रोटीनयुक्तं & रोटिस् कृते पिष्टं पिष्टं कुर्वन् उपयोक्तुं शक्यते । पनीरात् आर्द्रतां निपीडयितुं न प्रयोजनम्, भूर्जी कृते मसालं सज्जीकर्तुं चलनीयां विश्रामं कुर्वन्तु।
सामग्री:
घृतम्: २ चम्मच
तैलम् : १ चम्मच
ग्राम आटा : १ चम्मच
प्याजः २ मध्यम-आकारस्य (कटा)
टमाटरः २ मध्यम-आकारस्य (कटा)
हरिद्रा मरिचः १-२ न. (कटा)
अदरकम् : १ इञ्च् (जुलिएन्ड्)
लवणम् : स्वादेन
हल्दी चूर्णम् : १/२ चम्मच
लाल मिर्च चूर्णम् : १ चम्मच
उष्णजलम् : आवश्यकतानुसारम्
ताजा धनिया : आवश्यकतानुसार
ताजा क्रीम : १-२ चम्मच (वैकल्पिक)
कसुरी मेथी : एक चुटकी
विधि :
एक कड़ाही मध्ये द... butter & oil, यावत् घृतं सम्पूर्णतया द्रवति तावत् तापयन्तु। अग्रे चणपिष्टं योजयन्तु & मध्यमज्वालायां लघुतया भर्जयन्तु, चनापिष्टं पनीरतः मुक्तं जलं धारयति इति कारणेन बन्धनकारकवत् कार्यं करोति। अधुना प्याजं, टमाटरं च हरितमरिचैः & अदरकं च योजयित्वा सम्यक् क्षोभयन्तु & उच्चज्वालायां १-२ निमेषान् यावत् पचन्तु। ततः रुचिनुसारं लवणं, हल्दीचूर्णं रक्तमरिचचूर्णं योजयित्वा, सम्यक् क्षोभयन्तु १-२ मिनिट् यावत् पचन्तु ततः आवश्यकतानुसारं उष्णजलं योजयन्तु & २ निमेषान् यावत् पचन्तु। एकदा मसाला पचति चेत् गृहनिर्मितं पनीरं हस्तेन क्षुण्णं कृत्वा कड़ाहीयां योजयन्तु तथा च लघुमुष्टिभ्यां ताजा धनिया सह पनीरं मसालेन सह सम्यक् मिश्रयन्तु & भूर्जी & पचन्तु इति आवश्यकतानुसारं उष्णजलं योजयन्तु १-२ निमेषपर्यन्तं । अग्रे ताजा क्रीम & कसुरी मेथी योजयन्तु, किञ्चित् अधिकं ताजा धनिया सिञ्चित्वा एकं सुन्दरं हलचलं & समाप्तं कुर्वन्तु। भवतः पनीर भूर्जी सज्जा अस्ति।
सभा :
• रोटिका स्लाइस
• चाट मसाला
• काली मरिच चूर्ण
• ताजा धनिया
• घृत