किचन फ्लेवर फिएस्टा

शाकरोटी बिरयानी दलसा सहित

शाकरोटी बिरयानी दलसा सहित

सामग्री

  • विविधाः मिश्रिताः शाकाः (गाजरः, मटरः, घण्टामरिचः)
  • तण्डुलः (प्राथमिकः बासमती)
  • मसालाः (जीरा, धनिया, गरम मसाला)
  • तैलं घृतं वा
  • प्याजं (कटा)
  • टमाटर (कटा)
  • स्वादनुसारं लवणं
  • li>नवीन धनियापत्राणि (अलङ्कारार्थं)

निर्देशाः

दलसा सह शाकरोटिका बिर्यानी निर्मातुं तण्डुलान् सम्यक् प्रक्षाल्य प्रायः ३० निमेषान् यावत् सिक्तं कृत्वा आरभ्यताम् एकस्मिन् विशाले घटे तैलं घृतं वा मध्यमतापे तापयित्वा कटितप्याजं सुवर्णभूरेण यावत् तप्तं कुर्वन्तु । कटितं टमाटरं योजयित्वा मृदुपर्यन्तं पचन्तु ।

अनन्तरं सिक्ततण्डुलैः सह विविधमिश्रितशाकानि घटे समावेशयन्तु । जीरकं धनिया गरमसालादिषु मसालेषु प्रोक्षयेत् । तण्डुलान् आच्छादयितुं पर्याप्तं जलं पातयित्वा स्वादु लवणं योजयित्वा क्वाथं कृत्वा आनयन्तु ।

एकदा क्वाथ्य आतपं न्यूनीकृत्य घटं आच्छादयन्तु, बिरयानीं यावत् तण्डुलानि पूर्णतया न भवन्ति तावत् उष्णतां कुर्वन्तु पक्त्वा जलं वाष्पितम् अस्ति – एतस्मिन् २० निमेषाः यावत् समयः भवितव्यः । तावत्पर्यन्तं जले मसूराणि क्वाथ्य मसालेन मसालेन मसालेन युक्तं कृत्वा दलसां सज्जीकुरुत ।

एकदा बिरयानी-दलसा-उभौ सज्जौ जातः चेत्, तानि उष्णानि, नवीन-धनिया-अलंकृतानि च सेवन्तु इदं व्यञ्जनं स्वस्थमध्याह्नभोजनविकल्पाय परिपूर्णं भवति तथा च स्वादानाम्, बनावटस्य च मनोहरं मिश्रणं प्रदाति।