किचन फ्लेवर फिएस्टा

शकरकंद तुर्की स्किलेट

शकरकंद तुर्की स्किलेट

सामग्री :

  • ६ मधुर आलू (१५०० ग्राम)
  • ४ पाउण्ड् पिष्ट टर्की (१८१६ ग्राम, ९३/७)
  • li>
  • १ मधुरः प्याजः (२०० ग्रामः)
  • ४ पोब्लानो मरिचः (५०० ग्रामः, हरितमरिचः सम्यक् कार्यं करोति)
  • २ चम्मच लशुनं (३० ग्राम, कीटम्)
  • २ चम्मच जीरा (१६ ग्राम)
  • २ चम्मच मरिचचूर्णं (१६ ग्राम)
  • २ चम्मच जैतुनतैलं (३० मि.ली.)
  • १० चम्मच हरितप्याजः (४० ग्रामः)
  • १ चषकः खण्डितः पनीरः (११२ ग्रामः)
  • २.५ चषकः सालसा (६०० ग्रामः)
  • स्वादनुसारं लवणं मरिचं च

निर्देशः :

  1. मधुर आलू प्रक्षाल्य बृहत् पासान् कृत्वा छित्त्वा ।
  2. मधुर आलू जले क्वाथयन्तु यावत् हंसेन सहजतया विद्धं न भवति। एकवारं पक्त्वा जलं निष्कासयन्तु।
  3. मरिचं प्याजं च लघुपाशरूपेण छित्त्वा ।
  4. मध्यम-उच्चतापे टर्कीं कड़ाहीयां भूरेण कृत्वा स्थापयन्तु।
  5. तथापि योजयन्तु प्याजं, मरिचं, कीटं लशुनं च कड़ाहीं प्रति। यावत् मरिचानि मृदु न भवन्ति तावत् पचन्तु।
  6. मरिचचूर्णं, जीरकं, लवणं, मरिचं च स्वादेन मिश्रयन्तु । मधुर आलू योजयित्वा मिश्रयन्तु।
  7. साल्सा पृथक् पात्रे संग्रहयन्तु।

लेपनम्:

  1. मांस-आलू-मिश्रणं भवतः प्रत्येकं पात्रे समानरूपेण विभज्यताम् । प्रत्येकं पक्वान्नस्य उपरि खण्डितं पनीरं, हरितप्याजं, सालसा च स्थापयन्तु ।

पोषणम् : कैलोरी : ५२७ किलोकैलोरी, कार्बोहाइड्रेट् : ४३ग्रा, प्रोटीन : ४४g, वसा : २०g