शकरकंद तुर्की स्किलेट

सामग्री :
- ६ मधुर आलू (१५०० ग्राम)
- ४ पाउण्ड् पिष्ट टर्की (१८१६ ग्राम, ९३/७)
- li>
- १ मधुरः प्याजः (२०० ग्रामः)
- ४ पोब्लानो मरिचः (५०० ग्रामः, हरितमरिचः सम्यक् कार्यं करोति)
- २ चम्मच लशुनं (३० ग्राम, कीटम्)
- २ चम्मच जीरा (१६ ग्राम)
- २ चम्मच मरिचचूर्णं (१६ ग्राम)
- २ चम्मच जैतुनतैलं (३० मि.ली.)
- १० चम्मच हरितप्याजः (४० ग्रामः)
- १ चषकः खण्डितः पनीरः (११२ ग्रामः)
- २.५ चषकः सालसा (६०० ग्रामः)
- स्वादनुसारं लवणं मरिचं च
निर्देशः :
- मधुर आलू प्रक्षाल्य बृहत् पासान् कृत्वा छित्त्वा ।
- मधुर आलू जले क्वाथयन्तु यावत् हंसेन सहजतया विद्धं न भवति। एकवारं पक्त्वा जलं निष्कासयन्तु।
- मरिचं प्याजं च लघुपाशरूपेण छित्त्वा ।
- मध्यम-उच्चतापे टर्कीं कड़ाहीयां भूरेण कृत्वा स्थापयन्तु।
- तथापि योजयन्तु प्याजं, मरिचं, कीटं लशुनं च कड़ाहीं प्रति। यावत् मरिचानि मृदु न भवन्ति तावत् पचन्तु।
- मरिचचूर्णं, जीरकं, लवणं, मरिचं च स्वादेन मिश्रयन्तु । मधुर आलू योजयित्वा मिश्रयन्तु।
- साल्सा पृथक् पात्रे संग्रहयन्तु।
लेपनम्:
- मांस-आलू-मिश्रणं भवतः प्रत्येकं पात्रे समानरूपेण विभज्यताम् । प्रत्येकं पक्वान्नस्य उपरि खण्डितं पनीरं, हरितप्याजं, सालसा च स्थापयन्तु ।
पोषणम् : कैलोरी : ५२७ किलोकैलोरी, कार्बोहाइड्रेट् : ४३ग्रा, प्रोटीन : ४४g, वसा : २०g प>