शाकाहारी मिर्च नुस्खा

सामग्री
- कटाहशाक
- ताम्बूलस्य त्रयः भिन्नाः
- धूमयुक्तः, समृद्धः शोषः
निर्देशः
1. शाकं खण्डयित्वा पासान् कृत्वा
2. डिब्बाबन्दं निष्कास्य प्रक्षाल्य
3. शाकं घटे
4. लशुनं मसालाश्च योजयित्वा
5. ताम्बूलं, टमाटरं, खण्डितं हरितमरिचं, शाकशोषं, बेपत्रं
च योजयन्तु । ३० निमेषपर्यन्तं
उष्णं कुर्वन्तु ७. सेवयित्वा अलङ्कृत्य
8. रसपरीक्षा