स्वस्थ चिकन Cacciatore नुस्खा

स्वास्थ्यकरं कुक्कुटं Cacciatore नुस्खा
सामग्री:
- टमाटरस्य चटनी : 1 जार (न्यूनतमं तैलं शर्करा वा योजितं चटनी चिनुत)< /li>
- नवीन अजमोदः : 1⁄4 कपः (मोटेन कटितः; शुष्क अजमोदस्य स्थाने स्थापयितुं शक्यते, परन्तु ताजाः एव प्राधान्यं भवन्ति)
- लशुनम् : 4 लवङ्गाः (नवीनानि कटितानि च)
- लवणम् : 1⁄2 चम्मच (कोशेर् अथवा कोऽपि उपलब्धः)
- काली मरिचः : 1 चम्मच
- खण्डितशाकम् : वयं केला, ब्रसेल्स स्प्राउट्, ब्रोकोली, गोभी च (Trader Joe's "cruciferous" इत्येतयोः मिश्रणं उपयुञ्ज्महे crunch" मिश्रणं महान् अस्ति, परन्तु भण्डारतः क्रीतस्य अथवा DIY खण्डितानां शाकानां कोऽपि उपलब्धः मिश्रणः i
- कुक्कुटस्य ऊरुः: जमेन, अस्थिहीनः, त्वचारहितः (नवीनकुक्कुटस्य उपयोगं कर्तुं शक्नोति, परन्तु जमेन अधिकं किफायती अस्ति तथा च एकवारं कोऽपि अन्तरः नास्ति तत् पक्वम् अस्ति)।
- ओवनं ३५०°F (१७५°C) यावत् पूर्वं तापयन्तु a Dutch oven, then place the chicken thighs on top.
- लवणस्य, मरिचस्य, अजमोदस्य, कटितलशुनस्य च अर्धं कुक्कुटस्य उपरि योजयन्तु, तदनन्तरं खण्डितं शाकं योजयन्तु अवशिष्टं मसाला कृत्वा शेषं टमाटरस्य चटनीम् स्तरशाकानां उपरि पातयन्तु।
- ९० निमेषान् यावत् आच्छादितं कृत्वा सेकयन्तु, ततः कुक्कुटस्य खण्डान् निष्कास्य मन्दं प्लवन्तु। कुक्कुटस्य सर्वं ब्रेजिंग् द्रवे अस्ति इति सुनिश्चितं कुर्वन्तु। वाष्पस्य कृते लघु अन्तरं आच्छादयित्वा ६० निमेषान् यावत् सेकयन्तु।
कुक्कुटं बृहत्खण्डेषु सेवितुं प्रयतध्वम् (सुलभतया खण्डितं भविष्यति तथा च वयं तत् न इच्छामः)।
अतिरिक्तस्वादार्थं पार्मेसन-पनीरस्य सिञ्चनं कृत्वा उपरि ।
पाक-युक्तिः :
डच्-ओवनस्य उपयोगेन ओवन-पाक-पद्धत्या च कर्तुं शक्यते चूल्हे, तत्क्षणघटस्य, मन्दपाककस्य वा तुलने स्वादस्य महत्त्वपूर्णः अन्तरः।