शाकाहारी लॉलीपॉप

सामग्री:
- इति
- तैल | सेल १ टीबीएसपी
- अदरकं | अदरक १ TSP (CHOPPED)
- लहसुन | लेहसुन १ टीबीएसपी (COPPED)
- हरिद्रा मरिच | हरी मिर्च २ न. (COPPED) इति
- गाजर | गाजर १/३ चषक (COPPED)
- फ्रेंच बीन्स | बेनन १/३ कप (COPPED)
- हरिद्रा मटर | मटर १/३ चषक (उबाल)
- मधुर कुक्कुट | स्वीटेन १/३ कप (उबला)
- कैप्सिकम् | शिमला मिचर्च (१/३ कप चोप
- आलू | आलू ४-५ मध्यम आकार (BOILED & GRATED)
- सौटेड शाक
- चूर्णमसाला
- काश्मीरी लाल मिर्च चूर्ण | श्मशारी लांच मि पाउ कौ 1 टीबीएसपी्
- धनिया चूर्ण | धन पाउरु १ टीबीएसपी
- जीरा चूर्ण | जी पाराउ 1 तस्प
- हल्दी चूर्ण | हल्दी पाउच 1/4 TSP
- काला लवण | ल नमो एक पिंच का
- शुष्क आम चूर्ण | मसूर पाउरु १ TSP
- गराम मसाला | माना 1 TSP
- कासुरी मेठी | कसूरी मेस्था १/२ टी.एस.पी
- ताजा धनिया | दान धन १ टीबीएसपी (CHOPPED)
- ताजा पुदीना | पुदीना १ टीबीएसपी (CHOPPED)
- लवणम् | नमो रसाय
- काली मरिचचूर्ण | काली मिंच पाउ अ पिन
- रोटिका | ब्राह्मणो यथाआवश्यक
- परिष्कृत आटा | मैदा १/४ कप
- लवणम् | नमो A PINCH
- जलम् | समाप्त यथाआवश्यक
- पङ्को रोटिका | पैंैंको ब्रेडेड क्रास् यथाआवश्यक
विधि:
- इति
- कड़ाहीयां अदरकं, लशुनं & हरितमरिचैः सह तैलं योजयित्वा उच्चज्वालायाः उपरि एकं निमेषं यावत् क्षोभयन्तु & पचन्तु।
- अतः परं गाजरं & अवशिष्टं शाकं योजयन्तु, शाकं उच्चज्वालायां २-३ निमेषान् यावत् टोस् & पचन्तु, सुनिश्चितं कुर्वन्तु यत् भवन्तः शाकं अधिकं न पचन्ति, ते कुरकुरा एव तिष्ठेयुः।
- अधुना शाकं कटोरे निष्कास्य & सम्पूर्णतया शीतलं कुर्वन्तु
- मिश्रणं कर्तुं विशाले कटोरे आलूकं योजयन्तु तदनन्तरं सॉटेड् शाकं, मसालाः, धनिया, पुदीना लवणं & कृष्णमरिचचूर्णं च योजयन्तु।
- हस्तसाहाय्येन सर्वाणि अवयवानि सम्यक् मिश्रयन्तु, यदि आलूकारणात् मिश्रणे आर्द्रता अतिशयेन दृश्यते तर्हि सामग्रीं एकत्र बद्धुं आवश्यकतानुसारं ब्रेडक्रम्ब्स् योजयितुं शक्नुवन्ति।
- एकदा सर्वाणि अवयवानि सम्यक् संयोजितवन्तः चेत् मिश्रणं आकारीकरणाय सज्जं भविष्यति ।
- आकारस्य २ पद्धतयः सन्ति, प्रथमे आइसक्रीम-यष्टयः आवश्यकाः & द्वितीये ब्रेड्-दण्डाः आवश्यकाः ये विपण्यां सुलभतया उपलभ्यन्ते ।
- विधिः १ – मिश्रणस्य एकं चम्मचं हस्ते गृहीत्वा & मिश्रणस्य अधः अर्धभागे आइसक्रीम-यष्टिं निपीडयन्तु, आइसक्रीम-यष्ट्याः परितः मिश्रणस्य लॉलीपॉप-आकारं दबावन्तु & कुर्वन्तु, लॉलीपॉपः भवितुं सज्जः अस्ति लेपित & तप्त।
- विधिः २ – मिश्रणस्य एकं चम्मचं हस्ते गृहीत्वा & हस्तस्य अन्तः दबावं कृत्वा & मिश्रणं निरन्तरं परिभ्रमयित्वा तस्य गोलरूपं कुर्वन्तु ।
- लॉलीपॉपं लेपयितुं भवन्तः पृथक् कटोरे पिष्टं, लवणं, जलं च क्षिप्त्वा स्लरी निर्मातव्याः, स्लरी इत्यनेन सह भवन्तः पन्को ब्रेडक्रम्ब्स् अपि आवश्यकाः भविष्यन्ति ।
- एकदा भवन्तः लेपनघटकाः सज्जाः भवन्ति तदा प्रथमं लॉलीपॉप्स् स्लरीमध्ये डुबकी मारयन्तु & ततः तान् पन्को ब्रेडक्रम्ब्स् इत्यनेन लेपयन्तु, आइसक्रीम-स्टिक-संस्करणेन सह भवन्तः केवलं आइसक्रीम-स्टिकं धारयित्वा मिश्रणभागं डुबकी मारयितुं & लेपं कर्तुं अर्हन्ति।< /लि>
- तर्जनार्थं गभीरे कड़ाहीयां वा कढाईयां वा तैलं मध्यमोष्णं यावत् तापयन्तु ततः लेपितानि लॉलीपॉप्स् उष्णतैले सावधानीपूर्वकं पातयन्तु।
- लॉलीपॉप्स् इत्येतत् अन्तरालेन हल्केन क्षोभयन् यावत् कुरकुरा & सुवर्णभूरेण न भवति तावत् भर्जयन्तु, मकरेण उपयुज्य तान् निष्कासयन्तु & कागदस्य तौलिया-रेखायुक्ते कटोरे वा थालीयां वा स्थापयन्तु।
- ब्रेडस्टिक्स् समानार्धेषु भग्नाः & गोलआकारस्य लॉलीपॉप्स् मध्ये निवेशयन्तु।