किचन फ्लेवर फिएस्टा

प्रोटीन सलाद

प्रोटीन सलाद
  • सामग्री :
    १ कप टाटा सम्पन्न कला चना, ३⁄४ कप हरित मूंग, २०० ग्राम कुटीर पनीर (पनीर), १ मध्यम प्याज, १ मध्यम टमाटर, २ चम्मच ताजा कटे धनियापत्र, 1⁄4 कप भुक्त त्वचारहित मूंगफली, १ चम्मच कच्चा आमः, कृष्णलवणं, भृष्टं जीरचूर्णं, २-३ हरितमरिचं, कृष्णमरिचचूर्णं, चाट मसाला, १ निम्बू
  • काला चानं रात्रौ यावत् भिजयित्वा निष्कासयन्तु । आर्द्रे मलमलवस्त्रे तस्मिन् चना योजयित्वा पुटं निर्मायताम्। रात्रौ लम्बयित्वा तान् अङ्कुरयन्तु। तथैव हरितचन्द्रम् अपि अङ्कुरयन्तु।
  • एकस्मिन् विशाले कटोरे टाटा सम्पन्नः अंकुरितकला चना, अङ्कुरितः हरितचन्द्रः,पनीरघनानि, प्याजः, टमाटरः, कटा धनिया, भृष्टमूंगफली, कच्चा आमः, कृष्णलवणं च योजयन्तु तथा भृष्टं जीरचूर्णम्।
  • हरितमरिचं, कृष्णमरिचचूर्णं, चाटमसलं च योजयन्तु। निम्बं निपीड्य सम्यक् संयोजितं यावत् मिश्रयन्तु।
  • सज्जितं सलादं सेवनकटोरेषु स्थानान्तरयन्तु, कटितधिया, कच्चा आम, भृष्टमूंगफली च अलङ्कृत्य स्थापयन्तु। सद्यः सेवन्तु।