शाक सब्जी मिश्रित करें

सामग्री :
- १ कप फूलगोभीपुष्पाणि
- १ कप गाजरं, कटितम्
- १ चषकं हरितघण्टामरिचम्, कटितम् < li>१ चपः शिशुकुक्कुटः, कटितः
- १ कपः मटरः
- १ कपः आलूः, कटितः
विधिः :
१. सर्वाणि कटितानि शाकानि एकस्मिन् कटोरे मिश्रयन्तु।
2. एकस्मिन् कड़ाहीयां तैलं तापयित्वा मिश्रितशाकानि योजयित्वा ५-७ निमेषान् यावत् क्षोभयन्तु ।
३. शाकेषु लवणं, रक्तमरिचचूर्णं, गरम मसाला च योजयन्तु । सम्यक् क्षोभयन्तु।
4. कड़ाहीम् आच्छादयित्वा १५-२० निमेषान् यावत् न्यूनतापे पचन्तु।
5.उष्णं सेवन्तु, आनन्दं च कुर्वन्तु!