किचन फ्लेवर फिएस्टा

शाही तुकडा नुस्खा

शाही तुकडा नुस्खा
| भर्जनार्थं घृतम्, घी

क्षणिक राब्रि: शेषं मधुरं दुग्धं, मीधाधाधं, 3⁄4 चषकं गाढं दुग्धं, कण्डिदं मिचम्, २-४ रोटिका खण्डितं, क्रम्बलं, ब्राडे, पिञ्च् आफ् केसर, सर, 1⁄4 चम्मच इलायची चूर्ण, इलाय पाच्य उ, 1 चम्मच गुलाबजल, जल जल, 1⁄2 कप दुध, दूध

गर्निश: केसरी दुग्ध, सेर वादध, गुलाब के अर्थ पंखुड़ियाँ, जेना विद्रुच, पुदीना पत्ते, पुट्टा, पिस्ता, ब्लांच, स्लाइस, पिस्ता, चांदी warq, चांदी का साथ, I चीनी शर्करा, आस्से शुशु

प्रक्रिया: प्रथम, रोटिकायाः ​​क्रस्टं खण्डयन्तु । तान् त्रिकोणेषु छित्त्वा पार्श्वे स्थापयन्तु।

क्षणिकराब्रि कृते : अधुना अवशिष्टं मधुरदुग्धं गभीरे कड़ाहीयां छानयित्वा घनीभूतं क्षीरं योजयित्वा सम्यक् क्षोभयन्तु। क्रम्बल् ब्रेड् स्लाइस्, केसरस्य चुटकी, इलायचीचूर्णं, गुलाबजलं, दुग्धं च सर्वं सम्यक् मिश्रयन्तु। अधुना, रबरीं स्निग्धरूपेण मिश्रयित्वा शीतलतायै स्थापयन्तु । क्षीरसिरपलेपितरोटिकाखण्डेषु रबरीं समं पातयेत्। शीतलं कर्तुं शीतलकस्य अन्तः स्थापयन्तु। केसरस्य दुग्धं, गुलाबपत्राणि, पुदीनापत्राणि, पिस्ता, रजतकार्यं, आइसिंगशर्करा च अलङ्कृत्य स्थापयन्तु । शीत शही टुकडा परोसे। दुग्धस्य सिरपस्य कृते : दुग्धं चटनीयां तापयित्वा शर्करा, केसरस्य ताराः योजयित्वा सम्यक् क्षोभयन्तु। २ तः ५ निमेषान् यावत् क्वाथं कुर्वन्तु ।