सोया खीमा पाव

सामग्री :
- सोयाकणिका १५० ग्राम
- एकं चुटकी लवणं
- पाकार्थं जलं
- घृतम् २ चम्मचम् + तैलम् १ चम्मचम्
- संपूर्णमसाला:
- जीरा १ चम्मच
- बेपत्रम् २ न.
- दालचीनी १ इञ्च
- तारक सौंफः १ सं.
- हरित इलायची २-३ सं.
- लवङ्गः ४-५ न.
- कृष्णमरिचस्य कण्ठः ३ -४ न.
- प्याजः ४-५ मध्यमप्रमाणस्य (कटा)
- अदरकस्य लशुनस्य पेस्टः २ चम्मच
- हरितमरिचः २ चम्मच (कटा)
- टमाटर ३-४ मध्यम आकारः (कटा)
- रुचिनुसारं लवणं
- चूर्णमसाला:
- लालमरिचचूर्णम् १ चम्मच
- धनियाचूर्णं १ चम्मच
- जीराचूर्णं १ चम्मच
- हल्दीचूर्णं १/४ चम्मच
- उष्णजलं यथावश्यकं
- हरितमरिचाः २-३ न. (slit)
- अदरकं १ इञ्च (julienned)
- कसुरी मेथी १ चम्मच
- गरं मसाला १ चम्मच
- नवीन धनियापत्रम् १ चम्मचम् (कटा)
विधयः :
- स्टॉक-घटे वा वॉक-मध्ये वा क्वाथनार्थं जलं सेट् कुर्वन्तु, लवणस्य एकं चुटकीं योजयन्तु तथा सोयाकणिकाः योजयित्वा सोयाम् १-२ निमेषान् यावत् पचित्वा छानयन्तु।
- अतः परं नलशीतजलेन गत्वा अतिरिक्तं आर्द्रतां निपीडयन्तु, पश्चात् उपयोगाय पार्श्वे स्थापयन्तु।
- li>मध्यम-उच्चज्वालायां एकं वॉकं स्थापयित्वा घृतं तैलं च समग्रमसालानि च योजयित्वा मसालान् एकं निमेषं यावत् सुगन्धितं यावत् तप्तं कुर्वन्तु।
- अधिकं प्याजं योजयित्वा यावत् ते सुवर्णभूरेण वर्णेन न भवन्ति तावत् पचन्तु li>
- अदरकस्य लशुनस्य पेस्टं, हरितमरिचं च एकं निमेषं यावत् तप्तं कुर्वन्तु।
- अतः परं टमाटरं लवणं च रसेन योजयित्वा यावत् तैलं पृथक् न भवति तावत् पचन्तु।
- चूर्णमसालान् योजयन्तु तथा सम्यक् मिश्रयित्वा मसालानां दहनं न भवतु इति उष्णजलं योजयित्वा यावत् तैलं पृथक् न भवति तावत् पचन्तु। यथा यदा आवश्यकं तथा उष्णजलं योजयन्तु यत् दाहः न भवति, तथा च किञ्चित् ग्रेवी कर्तुं स्थिरतां समायोजयितुं।
- पक्वं सोयाकणिकाः योजयित्वा मसालेन सह सम्यक् मिश्रयित्वा २५-३० मिन्ट् यावत् पचन्तु मध्यमः न्यूनतापः । यावत्कालं यावत् भवन्तः पाकं कुर्वन्ति तावत् उत्तमः तीव्रः च स्वादः भविष्यति। घृतं खीमात् पृथक् भवेत् इति सुनिश्चितं कुर्वन्तु, तत् खीमस्य पक्वम् इति सूचयति, यदि न तर्हि किञ्चित् अधिकं पाकं कर्तुं आवश्यकता अस्ति।
- कसुरी मेथी, गरम मसाला, हरितमरिचः, अदरकं च योजयित्वा सम्यक् मिश्रयित्वा तदर्थं पचन्तु एकं निमेषं अपि। नवनीतैः धनियापत्रैः समाप्तं कुर्वन्तु, मसाला-परीक्षां कुर्वन्तु।
- भवतः सोया खीमा सेवितुं सज्जः अस्ति, टोस्टेड् पावेन सह उष्णं सेवन्तु।