किचन फ्लेवर फिएस्टा

सोया चंक्स सलाद

सोया चंक्स सलाद

सोया चंक सलादः एकः सरलः स्वस्थः च नुस्खा अस्ति यत् भवान् कतिपयेषु निमेषेषु एव निर्मातुम् अर्हति। एषः सलादः भोजनात् पूर्वं आरम्भकरूपेण सेवितुं शक्यते।

सामग्री

  • प्याज/प्याज़ -1/2
  • ककड़ी/खीरा-1/2
  • टमाटर/टमाटर -1/2
  • धनिया/धनिया -1 चम्मच
  • पुदीना/पुदीना -1 चम्मच
  • सोया खण्ड/ सोयाचंक्स- ५० ग्राम
  • दधि/दही-१ कप
  • जीरा चूर्ण/ज़ीरा पाउ कौ-१/२ चम्मच
  • लवण/नमक-स्वरुचि /स्वादानुरूप हल
  • काली मरिचचूर्ण/मिचकाका पाउकु - तव रुचिनुसार/स्वादित
  • मिश्रित ओषधी/श्री जड़ी बूटी-१/४तस्प
  • अतिरिक्त कुमारी जैतूनतैलं/शुद्धाधीन कालील-१त्सप

निर्देशः

  1. ५० ग्रामसोयाखण्डं गृहीत्वा क्वाथयन्तु । तान् उष्णजले १० मिन्ट् यावत् मृदु न भवन्ति।
  2. जलं निष्कास्य स्वच्छजलेन प्रक्षाल्य ततः सोयाखण्डेभ्यः सर्वं अतिरिक्तं जलं निष्कासयन्तु।
  3. मैरिनेटं कुर्वन्तु दधि, लवणं, जीरचूर्णं, मिश्रितौषधीः, कृष्णमरिचचूर्णं च योजयित्वा सोयाखण्डाः ।
  4. मरिनेटं ३० मिनिट् यावत् शीतलकस्य अन्तः विश्रामं कुर्वन्तु
  5. कड़ाहीयां १ चम्मच जैतुनतैलं योजयन्तु . कटा गोभीं, घण्टामरिचं च योजयित्वा ३० सेकण्ड् यावत् पचन्तु।
  6. एकदा शीतलं जातं चेत् सोयाखण्डेषु शाकमिश्रणं योजयन्तु।
  7. कटा ककड़ी, टमाटर, मिश्रितौषधयः, लवणं, कृष्णमरिचः, धनिया, पुदीना च कटोरे यावत्।
  8. सर्वं एकत्र मिश्रयन्तु तर्हि भवतः उच्चप्रोटीनयुक्तः सोयासलादः इदानीं सज्जः अस्ति!!