स्वादिष्ट पिसल गोमांस व्यञ्जन

अस्माकं ग्राउण्ड् गोमांसस्य व्यञ्जनानि पाकशालायां घण्टाः न व्यतीतवन्तः स्वादिष्टभोजनस्य आनन्दं प्राप्तुं सर्वोत्तमाः उपायाः सन्ति। गोमांसस्य लसग्नातः आरभ्य पूरितमरिचस्य कैसरोलपर्यन्तं मुखस्य जलं युक्तानि विविधानि व्यञ्जनानि प्राप्नुवन्ति ।
सामग्री
- पिष्टगोमांस
- पनीर
- आलू
- मरिच
- टमाटर
- पास्ता
- प्याज
- अतिरिक्तं मसाला प्रति नुस्खा
1. एकं घटं गोमांसस्य लसग्ना
2. टैको डोरिटो कैसरोल
3. स्पेगेटी बोलोग्नीज
4. पिष्टगोमांस आलू कड़ाही
5. शीट् पैन चीजबर्गर तथा भृष्टालू
6. हार्दिकं भरणं मरिचं कैसरोल
7. शीट् पैन मिनी मोज़ेरेला भरवां मीटलोफ्स्
8. शीट पान क्वेसाडिल्लास
9. एकं घटं पनीरयुक्तं गोमांसम् आलू
10. मांसलशाककड़ा
एतानि व्यञ्जनानि आनन्दयन्तु, पिष्टगोमांसेन सह स्वादिष्टसंभावनानां अन्वेषणं कुर्वन्तु!