किचन फ्लेवर फिएस्टा

स्वादिष्ट मिर्च नुस्खा

स्वादिष्ट मिर्च नुस्खा

सामग्री :

  • १ कप बेसन (चनापिष्टम्)
  • १ लघुप्याजः, सूक्ष्मतया कटितः
  • १ लघु टमाटरः, सूक्ष्मतया कटितः
  • १ लघु शिमला, सूक्ष्मतया कटितः
  • २-३ हरितमरिचः, सूक्ष्मतया कटितः
  • १ इञ्च् अदरकः, सूक्ष्मतया कटितः
  • २-३ चम्मच धनियापत्राणि, सूक्ष्मतया कटितानि
  • रसानुसारं लवणं
  • १/४ चम्मच हल्दीचूर्णं
  • १/२ चम्मच रक्तमरिचचूर्णं< /li>
  • १/२ चम्मच जीरकबीजानि
  • असाफोएटिडा (हिङ्ग) इत्यस्य चुटकी
  • आवश्यकतानुसारं जलं
  • पाकार्थं तैलं
  • /ul>

    नुस्खा :

    1. मिश्रणकटोरे बेसनं गृहीत्वा सर्वाणि कटितानि शाकानि, मरिचानि, अदरकं, धनियापत्राणि, मसालानि च योजयन्तु।< /li>
    2. क्रमशः जलं योजयित्वा पातनस्य स्थिरतायाः सह स्निग्धं पिष्टकं भवति ।
    3. एकं नॉनस्टिक् कड़ाही तापयित्वा पिष्टकं स्रुवपूर्णं पिष्टकं पातयित्वा समं प्रसारयन्तु येन चिल्ला भवति ।
    4. पार्श्वेषु तैलं सिञ्चयित्वा सुवर्णभूरेण यावत् पचन्तु।
    5. परपक्षं अपि प्लवन्तु, पचन्तु।
    6. हरितचटनीया सह टमाटरकेचपेन वा उष्णं सेवन्तु।
    7. >ol> इति