किचन फ्लेवर फिएस्टा

स्ट्रीट स्टाइल चिकन मीठा मकई सूप नुस्खा

स्ट्रीट स्टाइल चिकन मीठा मकई सूप नुस्खा
स्ट्रीट् स्टाइल् चिकन स्वीट् कॉर्न् सूपः एकः क्लासिकः इन्डो-चीनी सूपः अस्ति यः मक्कायाः ​​माधुर्येन, कुक्कुटस्य सद्भावेन च भारितः अस्ति । इदं सुलभं स्वादिष्टं च सूपं निमेषेषु निर्मातुं शक्यते, येन लघुभोजनाय इदं परिपूर्णं भवति । अत्र सम्यक् Street Style Chicken Sweet Corn Soup इत्यस्य निर्माणस्य गुप्तं नुस्खा अस्ति।

सामग्री :

  • १ चषकं क्वाथं खण्डितं च कुक्कुटं
  • 1⁄2 कपं कुक्कुटगुटिका
  • ४ चषकं कुक्कुटस्य स्टॉक
  • १-इञ्च् अदरकं, सूक्ष्मतया कटितम्
  • ४-५ लवङ्ग लशुनं, सूक्ष्मतया कटितम्
  • १-२ हरितमिरिचम्, स्लिट्
  • २ चम्मच सोया सॉसम्
  • १ चम्मच सिरका
  • १ चम्मच मरिचचटनी
  • १ चम्मच कुक्कुटस्टार्चः, २ चम्मच जले विलीनः
  • १ अण्ड
  • लवणं, स्वादु
  • नवं पिष्टं कृष्णमरिचं, स्वादु
  • १ चम्मच तैलं
  • नवीन धनियापत्राणि, कटितानि, अलङ्कारार्थं

< h2>दिशा:

  1. कड़ाहीयां तैलं तापयन्तु। लशुनं, अदरकं, हरितमरिचं च योजयन्तु । यावत् ते सुवर्णवर्णाः न भवन्ति तावत् तप्तं कुर्वन्तु।
  2. ततः खण्डितं कुक्कुटं, कुक्कुटं च योजयन्तु । २-३ निमेषान् यावत् फ्राय कुर्वन्तु ।
  3. कुक्कुटस्य स्टॉक्, सोया सॉस्, सिरका, चिली सॉस् च योजयन्तु । सम्यक् मिश्रयित्वा ५ निमेषान् यावत् उष्णं कुर्वन्तु ।
  4. मक्कास्टार्चमिश्रणं क्षोभयन्तु । यावत् सूपः किञ्चित् स्थूलः न भवति तावत् उष्णं कुर्वन्तु ।
  5. एकं अण्डं ताडयित्वा शनैः शनैः सूपे पातयन्तु, निरन्तरं क्षोभयन् ।
  6. यथा रुचिनुसारं लवणं मरिचं च मसालेन स्थापयन्तु १-२ निमेषान् अधिकं यावत् उष्णतां कुर्वन्तु । आवश्यकतानुसारं किमपि मसाला समायोजयन्तु।
  7. नवीनधनियापत्रैः अलङ्कृत्य।
  8. सूपं सूपकटोरे पातयित्वा उष्णं सेवन्तु। आनन्दं लभत !