स्ट्रीट स्टाइल चिकन मीठा मकई सूप नुस्खा

स्ट्रीट् स्टाइल् चिकन स्वीट् कॉर्न् सूपः एकः क्लासिकः इन्डो-चीनी सूपः अस्ति यः मक्कायाः माधुर्येन, कुक्कुटस्य सद्भावेन च भारितः अस्ति । इदं सुलभं स्वादिष्टं च सूपं निमेषेषु निर्मातुं शक्यते, येन लघुभोजनाय इदं परिपूर्णं भवति । अत्र सम्यक् Street Style Chicken Sweet Corn Soup इत्यस्य निर्माणस्य गुप्तं नुस्खा अस्ति।
< h2>दिशा:
सामग्री :
- १ चषकं क्वाथं खण्डितं च कुक्कुटं
- 1⁄2 कपं कुक्कुटगुटिका
- ४ चषकं कुक्कुटस्य स्टॉक
- १-इञ्च् अदरकं, सूक्ष्मतया कटितम्
- ४-५ लवङ्ग लशुनं, सूक्ष्मतया कटितम्
- १-२ हरितमिरिचम्, स्लिट्
- २ चम्मच सोया सॉसम्
- १ चम्मच सिरका
- १ चम्मच मरिचचटनी
- १ चम्मच कुक्कुटस्टार्चः, २ चम्मच जले विलीनः
- १ अण्ड
- लवणं, स्वादु
- नवं पिष्टं कृष्णमरिचं, स्वादु
- १ चम्मच तैलं
- नवीन धनियापत्राणि, कटितानि, अलङ्कारार्थं
< h2>दिशा: