स्वस्थ मूंगफली मक्खन कुकीज़

मूंगफली मक्खन कुकी नुस्खा
(१२ कुकीजं करोति)
सामग्री:
१/२ कप प्राकृतिक मूंगफली मक्खन (१२५g)
१/४ कप मधु वा एगेव (६०मि.ली.)
१/४ चषममधुरं सेबस्य रसः (६५g)
1 चषकं पिष्टं व्रीहिं वा व्रीहिपिष्टं वा (100g)
१.५ चम्मच कुक्कुटस्टार्चं वा टैपिओकास्टार्चं वा
१ चम्मच बेकिंग पाउडर
पोषणसूचना (प्रति कुकी):
१०७ कैलोरी, मेदः २.३g, कार्ब् १९.९g, प्रोटीन २.४g
सज्जता :
एकस्मिन् कटोरे कक्षतापमानस्य मूंगफली-मक्खनं, भवतः मधुरं, सेबस्य चरसं च योजयित्वा, मिश्रकेन १ निमेषपर्यन्तं ताडयन्तु ।
अर्धं व्रीहिं, कुक्कुटस्टार्चं, पाकचूर्णं च योजयित्वा मन्दं मिश्रयन्तु, यावत् पिष्टं निर्मातुं न आरभते।
शेषं व्रीहिं योजयित्वा यावत् सर्वं न मिलति तावत् मिश्रयन्तु।
यदि पिष्टं कार्यं कर्तुं न शक्यते तर्हि कुकीपिष्टं ५ निमेषान् यावत् फ्रीजरे स्थापयन्तु ।
कुकीपिष्टं (३५-४० ग्रामं) स्कूपं कृत्वा हस्तेन रोल कुर्वन्तु, अन्ते भवन्तः १२ समानकन्दुकाः भविष्यन्ति।
किञ्चित् समतलं कृत्वा रेखायुक्ते बेकिंग ट्रे मध्ये स्थानान्तरयन्तु।
कङ्कणस्य उपयोगेन प्रामाणिकं क्रिस् क्रॉस् चिह्नं निर्मातुं प्रत्येकं कुकीं नुदन्तु ।
350F (180C) तापमाने 10 निमेषान् यावत् कुकीजं सेकयन्तु।
10 निमेषान् यावत् बेकिंग शीट् मध्ये शीतलं भवतु, ततः तार-रेक् मध्ये स्थानान्तरं कुर्वन्तु ।
सम्पूर्णशीतलसमये प्रियदुग्धेन सह सेवन्तु, भोजयन्तु च।
आनन्दं कुरुत!