किचन फ्लेवर फिएस्टा

स्वस्थ मूंगफली मक्खन कुकीज़

स्वस्थ मूंगफली मक्खन कुकीज़

मूंगफली मक्खन कुकी नुस्खा

(१२ कुकीजं करोति)

सामग्री:

१/२ कप प्राकृतिक मूंगफली मक्खन (१२५g)

१/४ कप मधु वा एगेव (६०मि.ली.)

१/४ चषममधुरं सेबस्य रसः (६५g)

1 चषकं पिष्टं व्रीहिं वा व्रीहिपिष्टं वा (100g)

१.५ चम्मच कुक्कुटस्टार्चं वा टैपिओकास्टार्चं वा

१ चम्मच बेकिंग पाउडर

पोषणसूचना (प्रति कुकी):
१०७ कैलोरी, मेदः २.३g, कार्ब् १९.९g, प्रोटीन २.४g

सज्जता :

एकस्मिन् कटोरे कक्षतापमानस्य मूंगफली-मक्खनं, भवतः मधुरं, सेबस्य चरसं च योजयित्वा, मिश्रकेन १ निमेषपर्यन्तं ताडयन्तु ।

अर्धं व्रीहिं, कुक्कुटस्टार्चं, पाकचूर्णं च योजयित्वा मन्दं मिश्रयन्तु, यावत् पिष्टं निर्मातुं न आरभते।

शेषं व्रीहिं योजयित्वा यावत् सर्वं न मिलति तावत् मिश्रयन्तु।

यदि पिष्टं कार्यं कर्तुं न शक्यते तर्हि कुकीपिष्टं ५ निमेषान् यावत् फ्रीजरे स्थापयन्तु ।

कुकीपिष्टं (३५-४० ग्रामं) स्कूपं कृत्वा हस्तेन रोल कुर्वन्तु, अन्ते भवन्तः १२ समानकन्दुकाः भविष्यन्ति।

किञ्चित् समतलं कृत्वा रेखायुक्ते बेकिंग ट्रे मध्ये स्थानान्तरयन्तु।

कङ्कणस्य उपयोगेन प्रामाणिकं क्रिस् क्रॉस् चिह्नं निर्मातुं प्रत्येकं कुकीं नुदन्तु ।

350F (180C) तापमाने 10 निमेषान् यावत् कुकीजं सेकयन्तु।

10 निमेषान् यावत् बेकिंग शीट् मध्ये शीतलं भवतु, ततः तार-रेक् मध्ये स्थानान्तरं कुर्वन्तु ।

सम्पूर्णशीतलसमये प्रियदुग्धेन सह सेवन्तु, भोजयन्तु च।

आनन्दं कुरुत!