किचन फ्लेवर फिएस्टा

स्वस्थ कम्बाग कूझू

स्वस्थ कम्बाग कूझू

सामग्री

  • बाजरा (कम्बग)
  • जल
  • सूर्यशुष्कदधिमरिच

निर्देशः

कम्बाग् कूझु इति पारम्परिकं दक्षिणभारतीयं प्रातःभोजनस्य दलिया अस्ति, यत् कृषिभूमिषु संवर्धितस्य मुख्यधान्यस्य बाजरातः निर्मितं भवति । इदं पौष्टिकं व्यञ्जनं बाजरां त्रयः दिवसान् यावत् संसाधयित्वा निर्मितं भवति यत् स्वादाः, स्वास्थ्यलाभाः च पूर्णतया निष्कासिताः भवन्ति ।

आरम्भार्थं कोजरां जले कतिपयानि घण्टानि यावत् सिञ्चन्तु सिक्तं कृत्वा जलं निष्कास्य उष्णस्थाने किञ्चित् किण्वनं भवतु । एषा किण्वनप्रक्रिया बाजरास्य पोषणरूपरेखां वर्धयति । अग्रिमः सोपानः सिक्तं कोजरां पर्याप्तजलेन पिष्ट्वा स्निग्धं, दलियासदृशं स्थिरतां प्राप्तुं भवति ।

एकदा दलिया निर्मितं जातं चेत् तत् घटे स्थानान्तरयित्वा न्यूनमध्यमतापे पचन्तु, निरन्तरं क्षोभयन् पिण्डिकानां निर्माणं निवारयन्तु। एकदा इदं भवतः इष्टस्थिरतां यावत् घनीभूतं जातं चेत्, तत् आतपात् निष्कासयन्तु।

सेवनार्थं, भवतः कम्बाग् कूझु इत्यस्य युग्मं सूर्येण शुष्कदधिमरिचैः सह कृत्वा स्वादस्य अतिरिक्तविस्फोटं कुर्वन्तु। एषः संयोजनः न केवलं स्वादं उन्नतयति अपितु भवतः भोजने अद्भुतं स्वास्थ्यपक्षं अपि आनयति।

भवतः स्वादिष्टं स्वस्थं च कम्बाग कूझू इत्यस्य आनन्दं लभत, यत् पारम्परिकभारतीयभोजनस्य स्मरणं भवति यत् स्वस्थसामग्रीणां सरलं, पौष्टिकं भोजनं च आचरति!< /प>