स्वस्थ गाजर केक

सामग्री
केक :
- 2 1/4 कप साकं गोधूमपिष्टं (270 ग्राम)
- 3 चम्मच बेकिंग पाउडर
- १ चम्मच बेकिंग सोडा
- ३ चम्मच दालचीनी
- १/२ चम्मच जायफल
- १ चम्मच समुद्रलवण
- १/२ कप सेबस्य रसः (१२५ ग्राम)
- १ कप व्रीहिदुग्धं (२५० मि.ली.) अथवा यत्किमपि प्रकारस्य दुग्धं
- २ चम्मच वेनिला
- १/३ कप मधु (१०० छ) अथवा १/२ कप शर्करा
- १/२ कप गलितं नारिकेलं तैलं (११० ग्राम) अथवा यत्किमपि शाकतैलं
- २ चषकं कसां गाजरं (२.५ - ३ मध्यमं गाजरं) li>
- १/२ कप किशमिशं कटितम् अखरोटं च
फ्रोस्टिंग् :
- २ चम्मच मधु (४३ ग्राम)
- १ १/२ कप न्यूनवसायुक्तं क्रीमचीज (३५० ग्राम)
निर्देशाः
- ओवनं ३५०°F यावत् पूर्वं तापयित्वा ७x११ बेकिंग पैन् स्नेहयन्तु ।
- एकस्मिन् विशाले कटोरे पिष्टं, बेकिंग पाउडर, बेकिंग सोडा, दालचीनी, जायफलं, लवणं च एकत्र पातयन्तु ।
- सेबस्य रसः, व्रीहिदुग्धं, वेनिला, मधु, च... तैलम्।
- यावत् केवलं संयोजितं तावत् मिश्रयन्तु।
- गाजरं, किशमिशं, अखरोटं च गुठयन्तु।
- ४५ तः ६० निमेषान् यावत् अथवा यावत् दन्तकणिका न प्रविष्टा तावत् सेकयन्तु केन्द्रं स्वच्छं बहिः आगच्छति। फ्रॉस्टिंग् इत्यस्मात् पूर्वं केकं सम्पूर्णतया शीतलं कर्तुं ददातु ।
- फ्रोस्टिंग् कर्तुं क्रीमचीजं मधु च अतीव स्निग्धं यावत् संयोजयन्तु, यदा कदा पार्श्वयोः अधः क्षिपन्तु ।
- केकं फ्रॉस्ट् कृत्वा टॉपिङ्ग्स् इत्यनेन सिञ्चन्तु यथा इष्टम्।
- फ्रोस्टेड् केकं फ्रिजमध्ये संग्रहयन्तु।
भवतः स्वस्थं गाजरकेकं आनन्दयन्तु!