किचन फ्लेवर फिएस्टा

स्वस्थ गाजर केक

स्वस्थ गाजर केक

सामग्री

केक :

  • 2 1/4 कप साकं गोधूमपिष्टं (270 ग्राम)
  • 3 चम्मच बेकिंग पाउडर
  • १ चम्मच बेकिंग सोडा
  • ३ चम्मच दालचीनी
  • १/२ चम्मच जायफल
  • १ चम्मच समुद्रलवण
  • १/२ कप सेबस्य रसः (१२५ ग्राम)
  • १ कप व्रीहिदुग्धं (२५० मि.ली.) अथवा यत्किमपि प्रकारस्य दुग्धं
  • २ चम्मच वेनिला
  • १/३ कप मधु (१०० छ) अथवा १/२ कप शर्करा
  • १/२ कप गलितं नारिकेलं तैलं (११० ग्राम) अथवा यत्किमपि शाकतैलं
  • २ चषकं कसां गाजरं (२.५ - ३ मध्यमं गाजरं)
  • १/२ कप किशमिशं कटितम् अखरोटं च

फ्रोस्टिंग् :

  • २ चम्मच मधु (४३ ग्राम)
  • १ १/२ कप न्यूनवसायुक्तं क्रीमचीज (३५० ग्राम)

निर्देशाः

  1. ओवनं ३५०°F यावत् पूर्वं तापयित्वा ७x११ बेकिंग पैन् स्नेहयन्तु ।
  2. एकस्मिन् विशाले कटोरे पिष्टं, बेकिंग पाउडर, बेकिंग सोडा, दालचीनी, जायफलं, लवणं च एकत्र पातयन्तु ।
  3. सेबस्य रसः, व्रीहिदुग्धं, वेनिला, मधु, च... तैलम्।
  4. यावत् केवलं संयोजितं तावत् मिश्रयन्तु।
  5. गाजरं, किशमिशं, अखरोटं च गुठयन्तु।
  6. ४५ तः ६० निमेषान् यावत् अथवा यावत् दन्तकणिका न प्रविष्टा तावत् सेकयन्तु केन्द्रं स्वच्छं बहिः आगच्छति। फ्रॉस्टिंग् इत्यस्मात् पूर्वं केकं सम्पूर्णतया शीतलं कर्तुं ददातु ।
  7. फ्रोस्टिंग् कर्तुं क्रीमचीजं मधु च अतीव स्निग्धं यावत् संयोजयन्तु, यदा कदा पार्श्वयोः अधः क्षिपन्तु ।
  8. केकं फ्रॉस्ट् कृत्वा टॉपिङ्ग्स् इत्यनेन सिञ्चन्तु यथा इष्टम्।
  9. फ्रोस्टेड् केकं फ्रिजमध्ये संग्रहयन्तु।

भवतः स्वस्थं गाजरकेकं आनन्दयन्तु!