किचन फ्लेवर फिएस्टा

स्वस्थ फल जाम नुस्खा

स्वस्थ फल जाम नुस्खा

सामग्री:
स्वस्थ ब्लैकबेरी जामस्य कृते:
२ कप ब्लैकबेरी (३००g)
१-२ चम्मच मेपल् सिरप, मधु वा एगेव
१/३ कप पक्वं सेबं, मसले, अथवा अमिष्टान्नसेबस्य रसः (90g)
1 चम्मच जई आटा + 2 चम्मच जलं, मोटापनार्थं

पोषणसूचना (प्रति चम्मच):
10 कैलोरी, वसा 0.1g, कार्ब् 2.3g, प्रोटीन 0.2g

ब्लूबेरी चिया बीजजामस्य कृते:
2 कप ब्लूबेरी (300g)
1-2 चम्मच मेपल सिरप, मधु वा एगेव
2 चम्मच चिया बीज
1 चम्मच निम्बूरसः

पोषणसूचना (प्रति चम्मच):
१५ कैलोरी, वसा ०.४g, कार्ब् २.८g, प्रोटीन ०.४g

तयारीकरणम्:
ब्लैकबेरी जाम:
एकस्मिन् विस्तृते कड़ाहीयां... blackberries and your sweetener.
आलूकपिष्टकेन यावत् सर्वे रसाः मुक्ताः न भवन्ति तावत् यावत् पिष्टं कुर्वन्तु।
पक्वेन सेबेन, अथवा सेबस्य रसेन सह संयोजयित्वा मध्यमतापे स्थापयित्वा लघु उष्णतां आनयन्तु। २-३ निमेषान् यावत् पचन्तु।
व्रीहिपिष्टं जलेन सह संयोजयित्वा जाममिश्रणे पातयन्तु, अपरं २-३ निमेषान् यावत् पचन्तु।
आतपात् निष्कास्य पात्रे स्थानान्तरयित्वा शीतलं कुर्वन्तु।

ब्लूबेरी चिया जाम:
विस्तृते कड़ाहीयां ब्लूबेरी, मधुरकारकं, निम्बूरसं च योजयन्तु।
आलूमशकेन यावत् सर्वे रसाः मुक्ताः न भवन्ति तावत् यावत् मशं कुर्वन्तु।
मध्यम आतपे स्थापयन्तु तथा च... लघु उष्णतां यावत् आनयन्तु। २-३ निमेषान् यावत् पचन्तु।
आतपात् निष्कास्य चियाबीजानि क्षोभयित्वा शीतलं घनीभूतं च कुर्वन्तु।

आनन्दं कुर्वन्तु!