किचन फ्लेवर फिएस्टा

स्वस्थ एवं ताजा मसूर सलाद नुस्खा

स्वस्थ एवं ताजा मसूर सलाद नुस्खा

सामग्री :

  • १ १/२ कप अपक्वं मसूरम् (हरितं, फ्रेंच हरितं वा भूरेण वा मसूरम्), प्रक्षालितं, उद्धृतं च
  • १ आङ्ग्ल ककड़ी, सूक्ष्मतया खण्डितं
  • १ लघु रक्तं प्याजं, सूक्ष्मतया कटितम्
  • १/२ कप चेरी टमाटर

निम्बू वासः :

  • २ चम्मच जैतुनतैलं
  • २ चम्मच नवनिपीडितं निम्बूरसः
  • १ चम्मच डिजोन् सर्षपः
  • १ लवङ्गलशुनं, निपीडितं वा कीटितं वा
  • १/२ चम्मचं सूक्ष्मं समुद्रलवणं
  • १/४ चम्मचं नवनीतं कृष्णमरिचं

< strong>सोपानम् :

  • मसूरं पचन्तु।
  • मसूरं ३ कप जलेन (अथवा शाकशोषेण) सह कड़ाहीयां संयोजयन्तु। मध्यम-उच्चतापे यावत् शोषः उष्णतां न प्राप्नोति तावत् पचन्तु, ततः तापं मध्यम-निम्न-पर्यन्तं न्यूनीकृत्य, आच्छादयित्वा, यावत् मसूरस्य कोमलः न भवति तावत् उष्णतां स्थापयन्तु, प्रयुक्तस्य मसूरस्य प्रकारानुसारं प्रायः २०-२५ निमेषाः यावत् ।
  • मसूरस्य निष्कासनं कृत्वा शीतलजलेन १ निमेषपर्यन्तं यावत् शीतलं न भवति तावत् छाननेन प्रक्षाल्य, पार्श्वे स्थापयन्तु ।
  • पट्टिकां मिश्रयन्तु । सर्वाणि निम्बू-पट्टिकासामग्रीणि लघुकटोरे संयोजयित्वा यावत् संयोजितं तावत् एकत्र पातयन्तु ।
  • संयोजयन्तु । पक्वं शीतलं च मसूरं, ककड़ी, रक्तप्याजं, पुदीना, सूर्येण शुष्कं टमाटरं च एकस्मिन् विशाले कटोरे योजयन्तु । निम्बूपट्टिकायाः ​​सह समानरूपेण सिञ्चनं कृत्वा यावत् समानरूपेण संयोजितं तावत् क्षिपन्तु।
  • सेवन्तु। तत्क्षणमेव आनन्दं लभत, अथवा सीलबद्धे पात्रे ३-४ दिवसपर्यन्तं शीतलकं स्थापयन्तु।