किचन फ्लेवर फिएस्टा

क्रैनबेरी चिकन सलाद नुस्खा

क्रैनबेरी चिकन सलाद नुस्खा

१/२ कप सादा ग्रीकदधि
२ चम्मच मेयोनेज़
१ चम्मच निम्बूरसः
२ चम्मच मधु
१/४ चम्मच समुद्री लवणं
१/४ चम्मच काली मरिच
२ कप पक्वं कुक्कुटस्य स्तनम् (३४० ग्रामं वा १२ औंसम्), कटितम् अथवा खण्डितं
१/३ कपं शुष्कं क्रैनबेरी, मोटेन कटितम्
१/२ कप अजवाइनम्, सूक्ष्मतया कटितम्
१/३ कपः पासाकृतः रक्तप्याजः< br>२ चम्मच कटा अखरोटः (वैकल्पिकः, अतिरिक्तक्रन्च् कृते)
सेवनार्थं सलादपत्राणि

मध्यमकटोरे दधि, मेयो, निम्बूरसः, मधु, लवणं, मरिचं च मिश्रयन्तु।
पृथक् विशाले कटोरे कुक्कुटं, क्रैनबेरी, अजवाइनं, रक्तप्याजं, कटा अखरोटं च संयोजयन्तु।
पट्टिकां पातयन्तु कुक्कुटमिश्रणस्य उपरि मन्दं क्षिपन्तु येन कुक्कुटादिकं वासःस्थं सम्पूर्णतया लेपितं भवति। मसालान् समायोजयन्तु, सेवन्तु, आनन्दयन्तु च।

टिप्पणी
किमपि अवशिष्टं सलादं फ्रिजमध्ये वायुरोधकपात्रे ४ दिवसपर्यन्तं संग्रहीतुं शक्यते। पुनः सेवितुं पूर्वं तत् क्षोभयन्तु ।

पोषणविश्लेषण
सेवा: १सेवा | कैलोरी: 256kcal | कार्बोहाइड्रेट : 14g | प्रोटीन: 25g | मेदः : ११ग | संतृप्त वसा: 2g | बहुअसंतृप्त वसा: 6g | एकसंतृप्त वसा: 3g | ट्रांस फैट: 0.02g | कोलेस्टेरोल: 64mg | सोडियम: 262mg | पोटेशियम: 283mg | तन्तुः १ग | शर्करा: ११ग | विटामिन ए: 79IU | विटामिन सी: 2mg | कैल्शियम: 51mg | लोहः १मिग्रा