घर का बना स्पेगेटी सॉस

- २ चम्मच जैतुनतैलं
- १ विशालं श्वेतप्याजं, कीटं
- ५ लवङ्गलशुनं, मर्दितं
- 1⁄2 चषकं कुक्कुटस्य शोषः
- १ (२८ औंस) मर्दितं टमाटरं
- १ (१५ औंस) टमाटरस्य चटनी
- १ (६ औंस) टमाटरस्य पेस्ट्
- १ चम्मचम् श्वेतशर्करा
- १ चम्मच मेथीबीजानि
- १ चम्मच पिष्टानि अजवायन
- 1⁄2 चम्मच लवणं
- 1⁄4 चम्मच पिष्टं कृष्णमरिच
- 1⁄2 चषकं कटितं नवीनतुलसी
- 1⁄4 चषकं कटितं नवीनं अजमोदं
- मध्यम उच्चतापे चूल्हे एकं विशालं घटं तापयन्तु। जैतुनतैलं योजयित्वा जैतुनतैले प्याजं प्रायः ५ निमेषान् यावत्, यावत् मृदु न भवति तावत् पचन्तु। ५ लवङ्गं योजयित्वा ३०-६० सेकेण्ड् यावत् पचन्तु ।
- कुक्कुटस्य शोषं, मर्दितं टमाटरं, टमाटरस्य चटनी, टमाटरस्य पेस्ट्, शर्करा, सौंफः, अजवायनः, लवणं, मरिचं, तुलसी, अजमोदं च पातयन्तु उष्णतां यावत् आनयन्तु।
- तापं न्यूनीकृत्य १-४ घण्टापर्यन्तं उष्णतां कुर्वन्तु। विसर्जनमिश्रकस्य उपयोगेन मिश्रणं यावत् इष्टं स्थिरता न प्राप्यते तावत् शुद्धं कुर्वन्तु, किञ्चित् खण्डितं त्यक्त्वा, अथवा पूर्णतया स्निग्धं कुर्वन्तु ।