किचन फ्लेवर फिएस्टा

स्ट्रॉबेरी बर्फीला डालगोना कॉफी

स्ट्रॉबेरी बर्फीला डालगोना कॉफी

सामग्री

  • 1 चम्मच शीतपक्वं काफी
  • 2 चम्मचं तत्क्षणिकफी
  • 2 चम्मचशर्करा
  • 2 चम्मचम् उष्णम् जल
  • १/४ चषकं क्षीर
  • १/२ चषकं स्ट्रॉबेरी, मिश्रितं

निर्देशः

१. दलगोना-कॉफी-मिश्रणं सज्जीकृत्य आरभत । एकस्मिन् कटोरे तत्क्षणिकफी, शर्करा, उष्णजलं च संयोजयन्तु । यावत् मिश्रणं मृदु न भवति, आकारः च द्विगुणं न भवति तावत् प्रबलतया क्षेपणं कुर्वन्तु, यत् प्रायः २-३ निमेषाः यावत् समयः भवितव्यः । यदि भवान् इच्छति तर्हि सुलभतायै हस्तमिश्रकस्य उपयोगं कर्तुं शक्नोति ।

२. पृथक् पात्रे स्ट्रॉबेरीं यावत् स्निग्धं न भवति तावत् मिश्रयन्तु । इष्टे अतिरिक्तमाधुर्यार्थं स्ट्रॉबेरीषु किञ्चित् शर्करां योजयन्तु ।

३. एकस्मिन् काचस्य अन्तः शीतलं पक्वं काफीं योजयन्तु । क्षीरं पातयित्वा तस्य उपरि मिश्रितैः स्ट्रॉबेरीभिः सह मन्दं क्षोभयित्वा संयोगं कुर्वन्तु ।

४. तदनन्तरं स्तरितस्य स्ट्रॉबेरी-कॉफी-मिश्रणस्य उपरि चाबुकं कृत्वा डाल्गोना-कॉफीं सावधानीपूर्वकं चम्मचेन स्थापयन्तु ।

५. तृणेन वा चम्मचेन वा सेवन्तु, एतस्य स्फूर्तिदायकस्य मलाईयुक्तस्य च स्ट्रॉबेरी आइसड् डालगोना कॉफी इत्यस्य आनन्दं लभत!