किचन फ्लेवर फिएस्टा

संतरा मुर्गी नुस्खा

संतरा मुर्गी नुस्खा

शॉपिङ्ग् लिस्ट्:
2 पाउण्ड् अस्थिरहितचर्महीनकुक्कुटस्य ऊरु
सर्वप्रयोजनमसालम् (लवणम्, मरिचम्, लशुनम्, प्याजचूर्णम्)
1 कप मक्कास्टार्च
1/2 कप आटा
१ क्वार्ट घृत
तैलं भर्जने
हरितप्याज
फ्रेस्नो मिर्च

चटनी:
३/४ कप शर्करा
३/४ कप श्वेत सिरका
१/ ३ कप सोया सॉस
१/४ कप जल
जेस्ट् च १ नारङ्गस्य रसः
१ चम्मच लशुन
१ चम्मच अदरक
२ चम्मच मधु
स्लरी - १-२ चम्मच जलम् तथा १-२ चम्मच कुक्कुटस्टार्च

दिशा:
कुक्कुटं दंशप्रमाणस्य खण्डेषु कृत्वा उदारतया ऋतुम् अकुर्वन् । घृते कोटं कुर्वन्तु।
शर्करा, सिरका, जलं, सोया चटनी च एकस्मिन् घटे योजयित्वा स्वस्य चटनीम् आरभत, उष्णतां च आनयन्तु। एतत् १०-१२ निमेषपर्यन्तं न्यूनीकर्तुं ददातु । भवतः संतराणां रसं च ज़ेस्ट् च लशुनं/अदरकं च योजयन्तु। संयोजयितुं मिश्रयन्तु। मधुं योजयित्वा संयोजयन्तु। जलं, कुक्कुटस्टार्चं च एकत्र योजयित्वा स्वस्य स्लरीं एकत्र मिश्रयन्तु ततः स्वस्य चटनीयां पातयन्तु । (एतेन चटनी घनीभूतं कर्तुं साहाय्यं भविष्यति)। कटाहं कृत्वा फ्रेस्नो मिर्चं योजयन्तु
मक्कास्टार्चं पिष्टं च उदारतया सीजनं कुर्वन्तु ततः कुक्कुटं घृतात् गृहीत्वा पिष्टे स्थापयन्तु, एकैकं कतिपयानि, तेषां समानरूपेण लेपनं सुनिश्चितं भवति। ३५० डिग्रीपर्यन्तं ४-७ मिनिट् यावत् अथवा सुवर्णभूरेण १७५ डिग्रीपर्यन्तं आन्तरिकतापमानपर्यन्तं भर्जयन्तु । भवतः चटनीयां कोटं कृत्वा हरितप्याजेन अलङ्कृत्य सेवन्तु।