सर्वोत्तम वेनिला केक नुस्खा

सामग्री :
केकस्य कृते :
2 1/3 कप (290g) पिष्ट
2 चम्मच बेकिंग पाउडर
1/2 चम्मच बेकिंग सोडा
१/२ चम्मच लवणं
१/२ कप (११५ग्रम्) घृतं, मृदु
१/२ कप (१२०मिली) तैलं
११⁄२ कप (३००ग्रम्) शर्करा
३ अण्डानि
१ कप (२४०ml) छाछ (आवश्यकता चेत् अधिकं)
१ चम्मच वेनिला अर्कः
फ्रोस्टिंग् कृते:
२/३ कप (१५०g) मक्खनं, मृदुकृतं
१/२ कप (१२०ml ) भारी क्रीम, शीतल
11⁄4 कप (160g) आइसिंग शर्करा
2 चम्मच वेनिला अर्क
13⁄4 कप (400g) क्रीम पनीर
सज्जा:
कन्फेटी सिञ्चति
p>
दिशा:
1. केकं कृत्वा : ओवनं 350F (175C) यावत् पूर्वं तापयन्तु। ८ इञ्च् (२०से.मी.) गोलकेकपैनद्वयं चर्मपत्रेण रेखां कृत्वा तलपार्श्वयोः स्नेहं कुर्वन्तु।
२. एकस्मिन् कटोरे पिष्टं, बेकिंग पाउडर, बेकिंग सोडा च छानयित्वा लवणं योजयित्वा क्षोभयित्वा पार्श्वे स्थापयन्तु।
3. एकस्मिन् विशाले कटोरे घृतं शर्करा च एकत्र क्रीम कुर्वन्तु। ततः अण्डानि योजयन्तु, एकैकं समये, प्रत्येकं योजनानन्तरं यावत् संयोजितं तावत् ताडयन्। तैलं, वेनिला अर्कं च योजयित्वा यावत् समावेशितं न भवति तावत् ताडयन्तु।
4. पिष्टमिश्रणं घृतं च क्रमेण योजयित्वा आरभ्य पिष्टमिश्रणस्य १/२ भागं योजयित्वा, ततः घृतस्य १/२ भागं योजयित्वा । ततः पुनः एतत् प्रक्रियां कुर्वन्तु। प्रत्येकं योजनानन्तरं पूर्णतया समावेशं यावत् ताडयन्तु।
5. सज्जीकृतेषु कड़ाहीषु पिष्टकं विभज्य स्थापयन्तु। प्रायः ४० निमेषान् यावत् सेकयन्तु, यावत् केन्द्रे प्रविष्टः दन्तकणिका स्वच्छः न निष्पद्यते।
६. केकाः ५-१० निमेषान् यावत् कड़ाहीयां शीतलं कर्तुं ददतु, ततः कड़ाहीतः मुक्तं कृत्वा तार-रैकस्य उपरि सम्पूर्णतया शीतलं कुर्वन्तु ।
7. फ्रॉस्टिंग् कृत्वा : एकस्मिन् विशाले कटोरे क्रीमचीजं घृतं च स्निग्धं यावत् ताडयन्तु। शर्कराचूर्णं वेनिलासारं च योजयन्तु। यावत् स्निग्धं मलाईयुक्तं च न भवति तावत् ताडयन्तु। पृथक् कटोरे गुरुक्रीमं कठोरशिखरं यावत् ताडयन्तु। ततः क्रीमचीजमिश्रणे गुञ्जयन्तु।
8. विधानसभा : समतलपक्षं अधः कृत्वा एकं केकस्तरं स्थापयन्तु। फ्रॉस्टिंग् इत्यस्य एकं स्तरं प्रसारयन्तु, द्वितीयं केकस्य स्तरं फ्रॉस्टिंग् इत्यस्य उपरि स्थापयन्तु, समतलपक्षं उपरि स्थापयन्तु। केकस्य उपरि पार्श्वे च फ्रॉस्टिंग् समानरूपेण प्रसारयन्तु। केकस्य धाराः सिञ्चनैः अलङ्कृताः।
9. सेवनात् पूर्वं न्यूनातिन्यूनं २ घण्टापर्यन्तं शीतलकं स्थापयन्तु।